________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदाम्न | बुध्तिः ॥ १७ ॥ श्राकार्येति यशोदापि । कृष्णकाकित्वमोचनात् ॥ हा हतास्मीति जल्पंती । स्व.
कार्याणि शुशोच च ।। ५५ ॥ नृतप्रेतपिशाचानां । शाकिन्या जीश्च मास्मन्त ॥ यस्य वेला नवेत्तस्य । रदास्तु तव नंदन ॥ ६० ॥ मजीवं न्युजनीकुर्वे । वत्स ते मस्तकोपरि ।। स्त्रीस्वनावेन चाटूनि । वाक्यानीति जजम्प सा ॥ ६१ ॥ वत्स वत्स न भेतव्यं । त्वया त्वयातिनासिना ॥ सा | निजांके समारोप्य । चुचुंब मस्तकानने ॥ ६॥ कस्मादप्यस्य नीतिन । जानत्यस्ति तथापि सा ॥ कृष्णमेकाकिनं न वा-मुंचजीवं तनूखि ॥ ६३ ।। विष्णु दानोदरेऽन्येा-बध्वा सा तमुदूखले ॥ कार्याय बिन्यती चागात् । प्रातिवेश्मिकमंदिरं ।। ६४ ॥ तदा सूर्पकविद्याभृ-दाययौ विष्णुसन्निधौ ॥ धरन् पितामहद्वेषं । यमलार्जुनतामधात् ॥ ६५ ॥ प्रक्षिप्योदूखले विषणु । खंडयामीति चिंतयन् ।। पार्श्वे तं नीतवान् यावद् । दुष्टो विद्याधरोऽय सः ॥ ६६ ॥ यस्य तु चिंत्यते याहग्ताहगात्मनि जायते ॥ अर्जुनौ दूरतः कृत्वा । देव्या स एव खंडितः ॥ ६७ ।। विषणुना वारणेनेवो-बेदितौ यमलार्जुनौ । यशोदाशोजितो नंदो । गोपालेन्योऽशृणोदिति ।। ६७ ॥ धूलीधूस. | रितांगं च । रममाणं दितौ शिशुं । गृहीत्वा हस्तयोमीटिं । चुचुंबतुश्च दंपती ॥ ६ए॥ उदरे |
For Private and Personal Use Only