________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | दामबंधोऽस्य । गोपालैः प्रविलोकितः ॥ तद्दामोदर इत्याख्या । सौख्याय प्रकटीकृता ॥ १० ॥ कुचरित्रं पवान विष्णोर्या वाढये खेचरादयः ॥ दशाईदेवताजिस्ते । न्यक्कते स्वत ॥ ॥ ११ ॥ याजी रैमौलिवन्मौला - वाजीरीनिश्च स ततः । कामकुंभ व प्रेम्णा । स्थाप्यते खेल - नाय सः ॥ २ ॥ शैशवेऽतीव चापल्या - मंथन्या गोपयोषितां । गृह्णाति नवनीतानां । पिंमान स्नेहान्न वार्यते || १३ || पदानि निदघडूमौ । विदधत्कूर्दनक्रियां | वाणीमनिदधन्नंद-यशोदानंददोऽभवत् ॥ ७४ ॥ पर्यस्तं शकटं नृयो । ध्वस्ते शकुनिपूतने ॥ कृष्णेन वाव्ययोगेऽपि । जंजितौ यमलार्जुनौ ॥ ७५ ॥
४३
इति गोपाद्यशः श्रुत्वा । स्वसूनोः शौरिरटतं || बाल्येऽपि स्थामघातान्या - महर्षविषादवान् ॥ ७६ ॥ यद्यप्यावाद्यते नानु - रत्रैर्बाल्येन वा हरिः ॥ तथापि स्वकरौजोज्यां । जवेतां विश्रुता ॥ 99 ॥ तथानेन समं किंचिन्न हि शक्ष्यति कस्यचित || बाल्ये तथाप्यमुं कंसो । माझासीऽदया विना || १८ || व्यक्रूरनामधेयाद्याः । कंसेनावसिताः समे || रामस्त्वद्यापि न ज्ञातः । समस्ति रोहिणीनवः ॥ ७ ॥ कंसात्संगोपितोऽप्येष | मानुत्ख्यातः स्वतेजसा ।। शैशवाचं
For Private and Personal Use Only