________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
प्रद्युम्न- कितः शौरी । रदोपायं व्यचिंतयत् ॥ ७० ॥ विनिश्चित्येत्यसौ पार्छ । स्वप्रियां रोहिणी ततः ॥ चमि शारिराकार्य चालाप्य । शौर्यपुर्याममोचयत् ॥ ७१ ॥ अयं विश्वंभरस्ताव-कीनो लघुसहोदरः । | कंसभीत्या विवृक्ष्यथ । मुक्तोऽस्ति नंदगोकुले ॥ ७॥ दास्यामि तत्सुतत्वेन । वत्स त्वामपि राम
भोः ॥ एकाकित्वेन संस्थेयं । युवान्यां स्नेहनिर्जरं ॥ ३ ॥ न वाच्यं किंतु कस्यापि । त्वया न्या. यावतारिणा ॥ शिदयित्वेति तत्पार्श्वे । तं नंदगोकुलेऽमुचत ।। G४ ॥ ननौ दशधनुर्मान–शरीरधारिणौ ततः ॥ क्रीडतो विविधकीमा-विलासर्वृधिमागतौ ॥ ५ ॥ प्रचंडकांडकोदंड-कलाकेलिपरौ ततः ।। वर्धमानौ च गोपाना-मानंदं ददतश्व तौ ॥ ६ ॥ वयस्यौ जातुचित्वा । छा. वाचार्यों च कर्हि चित् ।। एक एकं विना स्थातुं । न शक्नोति मनागपि ॥ ७ ॥ सर्वदा युगपत्त्रीत्यै । रतिप्रीतों स्वयोषितोः ॥ जोगं गोक्तुमिवानंगो । द्वे रूपे विदधेतमां ॥ ५ ॥ प्रद्युम्नजनकत्वेन | दघिसारादनेन तु || कामरूपस्मरोडेका-विषादिरूपभाक् ॥ए॥ प्रत्यहं दधिपिं. डस्या-दनेन गोपयोषितः ॥ मदनोत्कटतापूर्णा-स्तो हौ दृष्ट्वेत्यशंकत ॥ ए१ ॥ त्रिनिर्विशेषक ॥ रात्री समुदयीय । पुरस्तान्नरकदिषः ॥ दीर्घातिमधुरध्वान-गति गोधुगंगनाः ॥ ए॥ प्र
For Private and Personal Use Only