________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न प्रविधायिनि ॥ चचाल शिशुपालेश-स्तदनंतरमंजसा ॥ ३३ ॥ कुमारेण समं मार्गे । प्रवर्तयस्त. न तः सुखं । दुष्टपल्लीपतेः पल्ली-सीमनि समुपेयिवान् ॥ ३४ ॥ शिशुपालं समायातं । श्रुत्वा सी
मनि वेगतः ॥ मेलयित्वा बलं प्राज्यं । सोऽपि सन्मुखमागमत् ॥ ३५ ॥ समेतेऽनिमुखं तस्मिन् । १०४
शौर्य दर्शयितुं निजं ॥ शिशुपालवधो वह्नि-निर्यज्ज्वालो बनव च ॥३६॥ दुरात्मास्त्येष. पा. लः। सावधानतया ततः ॥ विशेषेण निशि स्थेयं । महीशोऽकथयरले ॥ ३७ ॥ वराकोऽयं कि यन्मात्रं । स्वामिस्तवानुभावतः ॥ समनात युघाय । ब्रुवाणा इति तटाः ॥ ३७ ।। गेहे शूरा न. वंत्येके । तथैके चैव पंडिताः ॥ अन्यस्य मिलिते पुढे । यस्तिष्टेद्रलवानसौ ॥ ३५ ॥ ततो गंधेभसंकाशे । कटके समुपेयुषि ॥ शिशुपालवलं जातं । निर्मदं परहस्तिवत ॥४०॥ युध्यमानेषु वीरेषु-नयोरप्यभिमानतः ॥ हास्तिशिशुपालस्य । नष्टं सैन्यं समंततः ॥ ४१ ॥ जयामि निखिला. नेता-नित्ययुः समुचितः ॥ तदने शिशुपालोऽपि । शिशुपाल वाजवत् ॥ ४२ ॥ तत्स्वरूपं समालोक्य । रुपा रुक्मी समुचितः । चक्रे पल्लीपतेः सैन्य-मर्यमेव तपोन्वितं ।। ४३ ।। दिनांध. | मिव काकारि-मेकाकित्वेन संस्थितं । बध्वा पल्लीशमानिन्ये । नागपाशैर्नृपांतिकं ॥ ४ ॥ गृ.
For Private and Personal Use Only