________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हीत्वा शिशुपालोऽपि । प्राह रे किं करोम्यथ ।। सोऽवादीन्मार्गयेर्यत्त्वं । दद्यां मां किंतु मावधीः ॥ |
॥ ४५ ॥ प्रतिवर्षमियान दंडो । देय नक्तवेति रुक्मिणा ॥ शिशुपालसमीपात्स । मोचितः कृपया |
तदा ॥ ४६ ॥ नद्राणि जीवतां पुंसां । विमृश्येति प्रपद्य च ॥ दंडे मुक्ताफलस्वर्ण-गजाश्वान स' १०५ प्रदत्तवान ॥ ४ ॥ रुक्मिसांनिध्यतो जित्वा । पल्लीवामिनमुत्कटं । प्राज्यं च दंम्मादाय । शिशु
पालः प्रतीयिवान ॥ ४ ॥ एकं निजवयस्यस्य । सूनुर्दितीयमस्य हि ॥ साहाय्ये नैव पल्लीश-जयोऽवृवि नृपतेः॥ ए ॥ ततः सन्मानयामास । रुक्मिणं जुपति शं॥ मिथश्वाकृत्रिमा प्रीति -स्तयोरध्वन्यजायत ॥ १०॥ एको दत्ते द्वितीयोऽपि । प्रतिगृह्णाति हर्षतः ॥ एको भुक्ते परो नोज-यत्यादरविशेषतः ॥ ५१ ॥ एको गुह्यं वदेदन्यः । प्रजति बलोनितः ॥ इति पालदणैः प्रीति-स्तयोः समभवद् दृढा ॥ १२॥ जित्वा पल्लीपतिं दुष्टं । शिशुपालेश पागतः ॥ इति ज्ञात्वा पुरे लोकैः । प्रवेशस्योत्सवः कृतः ॥ ५३ ॥ कुमारेण समं नृपः । समागत्य पुरे निजे ॥ परस्परवि नोदैश्च । प्रीत्या कालमवाहयत् ॥ २४ ॥ प्रारज्याद्यदिनादन्य-दिनसादृश्यमेव हि ॥ जानन प्री. । तौ कियंतं स । कालं तत्र स्थितो मुदा ।। ५५ ।। गेहं जिगमिषू रुक्मी । मिलितुं पितरौ निजौ।
For Private and Personal Use Only