SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदम्न | संमदादन्यदादत्त । त्वां सुरूपवती कनीं ॥ १६ ॥ विशेषेण ततोऽपीष्ट-गजाश्वादिप्रदेशनैः ॥ सं. तोषितस्ततोऽचालीत । कन्यादानं हि तुष्टये ॥ ७ ॥ सन्मानितो महीशेन । यदा रुक्मी निकेत ने ॥ युझे जयं समादाय । दत्वा त्वां समुपागतः ।। ५७ ।। तदा नत्वा पितुः पादान् । स्थित्वा च सूचितास्पदे ।। वृत्तांतं शिशुपालेश–मिलनाद्यमचीकथत् ॥ २७ ॥ प्रवृत्तौ क्रियमाणायां । कुशल. प्रश्नपूर्वकं ॥ रुक्मिणी शिशुपालाय । मया दत्तेति सोऽवदत् ॥ २ए । साधु साधु त्वया रुक्मिन् । कृतमेतन्मनीषिणा ॥ सर्वेऽपि बांधवास्ते चा-वीवदन्निति हर्षतः ॥ ६० ॥ संतुष्टेन तव भ्राता । शिशुपालाय भृते ॥ रुक्मिणैव प्रदत्ता त्वं । त्वपित्रा न तु रुक्मिणि ॥ ६१ ।। अत एव पुरस्ता. ते । पुमरीकादाचेतसः ॥ असंभाव्यमपि प्रोक्तं । नावि नारदभाषितं ॥ ६ ॥ पितृभ्यामेव कन्या तु । प्रदत्ता याति सर्वया ॥ सहोदरादिनिर्दत्ता । सतोस्तयोर्न हि व्रजेत् ॥ ६३ ॥ करिष्याम्यहम प्युच्चै-रनियोग तथांगजे ॥ भविष्यति यथा ताव-कीनचित्तविचिंतितं ॥ ६४ ॥ पितृस्वसुरिति . श्रुत्वा । वचनं दुःखमोचनं ॥ विषामेव वहत्युच्चै-मानसे चैव केवलं ।। ६५ ॥ योषितः पुरुषे चिः | । तं । पुंसश्च यदि योषिति ॥ ननयोरपि वीवाहः । समीचीनस्तदैव हि ॥ ६६ ॥ लात्वेति रुक्मिा | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy