________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
१०१
प्रद्युम्न | चित्तं । कृत्वा विष्णोश्च वर्णनं || निजापमानदुःखस्य | शांत्यर्थमुचितो मुनिः ॥ ६१ ॥ कैलाशिखरे गत्वा । स्थित्वा कियदनेहरूं || खिलेख रुक्मिणीरूपं । पटे स्वकलया मुनिः ॥ ६८ ॥ पटे लिखितमप्याशु | मनोहारि सतामपि । व्यादाय रुक्मिणीरूपं । चचाल नारदस्ततः ॥ ६७ ॥ वन वत्रेण । धृत्वा जांतरे भृशं ॥ विष्णोदेर्शयितुं रूपं । सोऽचलद् द्वारिकां पुरीं ॥ ॥ ७० ॥ चारणर्षिमिवाकाश- मार्गेणायातमादरात | वीदयान्युचितमात्मीय - सभास्थेन मुरारिणा ॥ ७१ ॥ गुणान् वर्धयितुं सौवा - नभ्छायासनादिभिः ॥ मुनिमामंत्रयामास । विनयेन जना - र्दनः ॥ ७२ ॥ यामंत्रितो मुनिस्तत्रा - सने दत्ते मुरारिणा ।। दर्षादाशीर्वचो दत्वो - पविष्टः सुस्थिरो यदा || १३ || तदा पृष्टो मुकुंदेन । स्वामिन् विचरसीया ॥ वीदितं कौतुकं किंचित | कापिकले त्वया ॥ ७४ ॥ मया त्वं परमानीष्ट - मित्रत्वेन विचित्यसे ॥ ततो मदर्थमानीतं । किंचिदाश्चर्यकारणं ॥ ७५ ॥ इति प्रोक्ते मुनिर्मोन - माधाय संस्थितो मुदा ॥ पटे लिखितमाकारमदर्शयतनार्दनं ।। ७६ ।। तं समालोक्य गोविंद - श्चित्ते तन्मयतां धरन् । मेषोन्मेषावंत्रकयोचित्रपुमानिव ॥ 99 ॥ दृष्टचरविज्राजि - कुतूहलिमनुष्यवत् ॥ पटस्वरूपमालोक्य । सोऽ
For Private and Personal Use Only