________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न निपीडयेज्जग्ध । एकोऽपि कवलोऽधिकं ॥ अधिकानवमासांश्च । न म स्थितोऽप्यपीमयत ॥ ६ ॥ चस्त्रिं
हे कृष्ण पुंमरीकाद । हे जनार्दन माधव ॥ हे प्राणनाथ दत्तस्ते । संप्रत्येव करेऽभवत् ॥ ४ ॥ नाथ त्वत्पार्श्वतो मेऽथ । यावन्नायात्स बालकः ।। न्यासापहारजं पापं । तावत्तव लगिष्यति ।। | न्यासापहारपापेज्य । नत्तमाः किल विन्यति ॥ ततस्त्वमुद्यमं कृत्वा-नीय प्रदेहि मत्सुतं ॥४॥
उत्कटाः शिशुपालाद्या । विजिता लीलया पुरा ॥ पुत्रकृते घनं स्थाम । न किं दर्शयसे प्रनो ॥ ॥ २०॥ लोकेश पूजयत्यत्र । या प्रमदैकमानसा ॥ तव पादांस्त्वदीयाख्या-महामंत्रं च यो ज पेत् ॥ ५१ ॥ फलं सापि मनोऽभीष्टं । लगते पुत्रसंपदा ॥ सर्वथा पापशांति च । नास्वत्सौख्यप. रंपरां ॥ २२ ॥ त्वय्येव स्थापितस्वांत-वाकायाहमहर्निशं । तथापि मम पुत्रस्य । विप्रयोगोऽभवत कथं ॥ ५३ ॥ वर्तते सत्यनामा सा । ज्येष्टा च भगिनी मम ॥ कनिष्टा परमानाष्टा । स्वसा तस्या अहं खलु ॥ १४ ॥ रेऽस्या दृतिका दास्यो । धात्र्यस्तयांगसेविकाः ॥ खेलनायापि युष्माभि-गु. हीतः स्यान्ममार्नकः ॥ २५ ॥ तदैकशो मुखं तस्य । शिशोर्दर्शयत फुतं । युष्मानिः खेलनीयः | स । पुनरप्यविलंवतः ॥ १६ ॥ रे नंदन मया पूर्व । झातमासीत्स्वचेतसि ॥ प्रथमं कारयिष्येयं ।।
For Private and Personal Use Only