________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
प्रदाम्न स्तन्यपानं महत्तव ॥ २७ ॥ न झायते मदीयोऽस्ति । पूर्वजन्मरिपुः सुरः ॥ अथवा तावकः कश्चि नाम-द्योऽहरत्त्वां गुणालय ॥ २७ ॥ पापिना तेन देवेन । वामपहृत्य वैरतः ।। मूलादुन्मूलितो मा
म-कीनो मनोरथमः ॥ एए ॥ मनोमोदमरे नारी । स्तन्यपानमथादरात ॥ कारयिष्यति का पु. | त्र । नृत्वात जननी तव ॥ ६० ॥ रे कुलदेवते नित्यं । यागबस्त्वं बलीलया ॥ पुत्रशुधिविधान. स्या-वसरे क्वाधुना गता ।। ६१ ॥ मया ते बलिदाने चा-पराई नास्ति सर्वथा ।। अपराकं च जवेत्तर्हि । प्रकटीचय मे वद ॥ ६ ॥ अंतर्दाह व त्वं किं । जातमात्रसुतस्य मे ॥ विप्रयोगवि. धानेन । मुधा दहसि मांव नु ॥ ६३ ॥ यहादाय सखी कापि । पुत्रं मे किं वने गता ॥ खेलयितुं स्वगेहे वा । जिनालये गताथवा ॥ ६४ ॥ मम कृत्यविधानार्थ । सख्यः पश्यत पश्यत ।। श्र. न्यथा कि सखीत्वेन । यौष्माकीनेन साधनं ।। ६५ ॥ भाषमाणेति वैकल्यं । धरती मानसे भृशं ।। यस्वास्थ्येन शरीरस्य । वार्तामप्यकरोन सा ।। ६६ ॥ साकुट्टयदाणं वदाः-स्थलं चापि ललाटकं
॥ हस्ततालान दाणं दद्यौ । जघषे क्रमयामलं ॥ ६७ ॥ त्रोटयंती शिर केशान । मोटयंती निजां त| नूं ॥ स्फाटयंती च वस्त्राणि | नांडानि स्फोटयंती च ।। ६ ।। विलिंपती मृदा वकं । विबुवंती तुः ।
For Private and Personal Use Only