________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
चरित्रं
प्रद्युम्नन | रक्षामानयनालयात् ॥ ८३ ॥ भृत्यैरपि प्रभोर्वाक्या - तं सर्वेषु सद्मसु ॥ सर्वेषामपि लोकानां । नाता तातथापि सा ॥ ८४ ॥ मातुः पितुश्च पत्युश्च । बंधोः स्वसुर्निजस्य च ॥ प्रत्युत स्मारणं जातं । चिरदुःखस्य मृतस्य च ॥ ८९ ॥ निरीक्ष्य नगरं सर्वे । समीपे चक्रवर्तिनः ॥ ज१८५ नितांजलयो मौली । जगुः समेत्य सेवकाः || ६ || स्वामिन्निकेतनं तन्न । किमप्यत्र पुरेऽखिले ॥ यंत्र कोऽपि मृतो नास्ति । वृद्धो वा बालकोऽथवा ॥ 9 ॥ यस्य यस्य निवासे चास्मानिर्ग तं त्वदाइया ॥ तस्य विस्मरितं दुःख - मित्र स्मारितमंजसा ॥ ८८ ॥ ततः कापि पुरे ग्रामे । नगरेवा | मृत्युझनो रक्षा | न मिलिष्यति सवथा ॥ ८५ ॥ विना वैद्योदितां रक्षामुपचारैः परैरपि । यदि जीवेदसौ तर्हि । जीवय त्वमिमं विजो ॥ ० ॥ इत्युक्ते सेवकैर्नृप -स्तं देवा || यो जातो म्रियते चेत्स । तर्हि कुर्मो वयं च किं ॥ ५१ ॥ संसार स्थितिरेषा स्ति । जन्मिनां मृतिरेव च ॥ ततः शोकं विमुंच त्वं । पुत्रस्य मृतितोऽस्य ते ॥ २ ॥ चक्रवर्तिवचः श्रु त्वा । दुःखीनय हिजो जगौ || यः सुख दुःखिनो दुःख - वार्ता वेत्ति न स प्रभो ॥ ७३ ॥ संति षष्टिसहस्रास्ते । पुवा ये च धुरंधराः ॥ त्वया किं कालतस्तेऽपि । शक्यंते रक्षितुं न हि ॥ ५४ ॥
For Private and Personal Use Only