________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
प्रद्युम्न नृपः प्राह मदानाग । नास्ति शक्तश्च कोऽपि हि ॥ यः कालधर्मतो रक्षे-कमपि जन्मिनं वि ।
॥ एए ॥ किं मत्पुत्रा यदा देव-कुमाराणामपीदृशः ॥ कालधर्मो गवेत्तर्हि । शक्यते केन वा रितुं ॥ ए६ ॥ वामवोऽन्यदधत्स्वामिन् । यद्येवं तर्हि ते सुताः ॥ सामुदयिककर्माणः । सर्वेऽपि पं. चतां गताः ॥ ॥ श्राकस्मिकमसंजाव्यं । श्रुत्वैवं च हिजोदितं ॥ कथं मे ते मृता ब्रूहि । पृ. बेद्यावदिति प्रतः ॥ ए ॥ संकेतात्तावदानंद-शब्दं विदवतः खरं ॥ मंत्र्यादयः समायाता । रो. दयंतोऽपरानपि ॥ एए । राजलोके बनवुर्याः । स्त्रियो येऽपि च पूरुषाः ॥ सर्वेऽपि रुरुदुस्तत्रास्तोकशोकाकुला भृशं ॥ १०० ॥ नृपालोऽपि तदा तत्र । वज्रघातादिव स्वयं ।। मूर्बया सहसा म. ह्यां । पपातातीवदुःखभाक ॥ १ ॥ ततः शीतोपचारैश्च । सेवकैर्विहितैर्वृतं ॥ स्वस्थी नृतं नृपं प्रेक्ष्य । वाडवोऽभ्यदधन्नयं ॥ २॥ परोपदेशदायित्वं । संभवेत्सुलनं नवे ।। स्वस्मिन् ममागते दुःखादिके स्याद् दुस्सहं नृणां ॥ ३ ॥ असारस्य भवस्यास्ये-दृशमेव स्वरूपकं ॥ ततो धैर्य धर स्वांते । कुरु धर्म महोदय ॥ ४ ॥ संसारेऽनेकशो जाता । मातरः पितरः सुताः ॥ सहोदराः खसारश्च । | स्त्रियः कौटुंबिकास्तथा ॥ ५॥ कस्मिन जाते ततो हर्षः । कस्मिन् जाते विषमता ।। क्रियतेनिः |
For Private and Personal Use Only