________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्यतां चित्ते । नावयता मनीषिणा ॥ ६॥ प्रतैर्वचनैरेवं । प्रतिबोध्य विजन्मना ॥ स्वस्थता प्रापिचयि ता राझो । नवस्वरूपदर्शनात् ॥ ७ ॥ नीते महीपतौ स्वास्थ्यं । निवेदितं द्विजातिना ।। यूयं नि
योगिनो ब्रूत । स्वरूपं च यथास्थितं ॥ ७ ॥ इत्युक्ते साश्रुनेतास्ते । दुःखातुराः सगद्गदं ॥ वृत्तांत च यथान्तं । कथयामासुरीश्वरे ॥ ए ॥ वहंतो हृदये शव्यं । विलपंतो मुहुर्मुहुः ॥ पुनरप्यश्रुपातैस्ते । ह्यरुदन्मुक्तकंठकं ॥ १० ॥ तदा विप्रेण वैराग्य-चंचद्दचनसंचयैः ॥ आश्वासिताः समे ते. ऽपि । पार्थिवादिनियोगिनः ॥ ११ ॥ सर्वे निवार्य शोकं च । नृपं संस्थाप्य पर्षदि ॥ वामवो मंत्रि पश्चान्ये ऽप्यात्मीयस्थानकं गताः ॥ १॥
इतोऽन्येाः सनासीनं । सगरं चक्रवर्तिनं ॥ अष्टापदाचलासन्न-वर्तिन आगता नराः॥१३।। समेत्य कथयामासुः । स्वामिन जन्हुसुतेन ते ॥ गंगाप्रवाह थानीतः । प्लावयेन्नगरादिकं ॥ १४ ॥ तदुपद्रवतः स्थातुं । लोकैन शक्यते मनाक ॥ येन केनाप्युपायेन । वारणीयः स तु त्वया ॥१५॥ लोकैरित्युदिते राज्ञा । परदुःखविनाशिना ॥ विचिंतितं क एतेषां । कष्टध्वंसी भविष्यति ॥ १६ ॥ अपरेषामसामर्थ्य । विजानन् नरनायकः ॥ जगीरयं कुमारं च | पुत्रमाज्ञापयद् हुतं ॥१७॥ श्रा
For Private and Personal Use Only