________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कार्य कथितं राज्ञा । ह्यष्टापदगिरेरधः ॥ वसति वत्स नागेंडो । ज्वलनप्रभनामकः ॥ १७ ॥ पूर्व न त्वया स नागेंडः । समाराध्यस्तदाझया ॥ प्रक्षेप्यो जान्हवीपूरो । दंडरत्नेन सागरे ॥२०॥ पिताम
हस्य वाक्यानि । प्रमाणीकृत्य चक्तितः ॥ परिवारयुतस्तृण । सुमुहूर्ते चचाल सः ॥ २१ ॥ पिताम: होक्तविधिना-राधितो ज्वलनप्रभः ॥ भीषणः पन्नगो हार-केयूरनाक्समागतः ॥ ॥ ततः सजीतनादेन । पुष्पैश्च तेन पूजितः ॥ प्रसन्नी नृतवान् सोऽपि । तस्य शक्तिप्रसंगतः ॥ २३ ॥ ततः | प्रभृति संजाता | नागपूजा तु विष्टपे ॥ महद्भिः सहजात्कृत्यं । यत्कृतं तत्प्रवर्तते ॥ २४ ॥ प्रोक्त नागकुमारेण । वयमाराधिताः कथं ॥ हेतुनाराधितो येन । तं हेतुं मे निरूपय ॥ २५ ॥ प्रीत्या नागकुमारेण । कथिते च कुमारकः ॥ विनयात्तमजाषिष्ट । स्पष्टं वाचातिमृष्टया ॥ २६ ॥ अष्टापदस्य शैलस्य । तलहट्टिप्रवर्तिनः । मंदाकिनीप्रवाहोऽय-मुपऽवति मानवान् ॥ १ ॥ भवेद्यदि त्वदीयाझा । तदोपद्रवकारकं ॥ दिपामि दंडरत्नेन । गांगौघं पूर्वसागरे ॥ ॥ तदा नागकुमारोव-त्वदीयचित्तकामना ॥ यथा नवेत्तथा कार्य । त्वया निर्भयचेतसा ॥ श्ए॥ श्राज्ञां नागकु. मारस्य । समादाय कुमारकः ॥ दंडरत्नेन पूर्वाधौ । गांगौघं दिप्तवानसौ ॥ ३० ॥ नगीरथेन गां.
For Private and Personal Use Only