________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। गौषः । समानीतः पयोनिधौ ॥ गंगासागरसंगं त-त्तीर्य व्यक्तीकृतं जनैः ॥ ३० ॥ ततो जागीरचरित्रं
थी गंगा । जाता भगीरथानयात् ॥ गंगासागरपंझं च । ख्यातं तीर्थमजायत ॥ ३१ ॥ प्रीतितः पू.
जितो नाग-कुमारैश्च जगीरथः ॥ कृत्वा पितामहस्याझा-मयोध्यापुरमाप्तवान् ॥ ३१ ॥ मदाझ १०
या कृतं गव्यं । पौत्रेणैतेन धीमता ॥ ध्यात्वेति सगरः पुर्या । प्रावेशयन्महैर, ।। ३३ ।। सगरश्वऋवर्ती च । दत्वा राज्यं भगीरथे । समीपेऽजितनाथस्य । वैराग्याचरणं दधौ ॥ ३४ ॥ चक्रवर्ती भवेद्यः स । राज्यं पालयति समं ।। चित्रं जागीरथस्तह-साम्राज्यं पालयत्ययं ॥ ३५ ॥ अन्यदा समवासार्षीत् । सद्झानातिशयी गुरुः ॥ तत्र संदेहहर्ता चो-पकर्ता रिदेहिनां ॥ ३६॥ त. दीयागमनं श्रुत्वा । क्षमानायो जगीरथः ॥ प्रचचाल प्रवृतर्डि-वदितुं श्रमणोत्तमं ॥ ३७॥ वं. दित्वा परया भक्त्या । शुश्राव तस्य देशनां ॥ सोऽप्रादी द्देशनाप्रांते । स्वसंदेहं चिरंतनं ॥ ३० ॥ स्वामिन जन्हुकुमाराद्याः । पुत्राः सगरचक्रिणः ॥ कथं षष्टिसहस्राश्च । संप्राप्ता युगपन्मृति ॥३॥ शति पृष्टे मुनिस्तेषां । भवं पूर्व कृपान्वितः ॥ झानेन पुरतो राज्ञो । जगौ वैराग्यहेतवे ॥ ४० ॥ पूर्वे भवे समेऽप्यास-नटव्यां ते पुलिंदकाः ।। एकश्च कुंनकारश्च । तेषां मित्रमत्प्रियं ।। ४१ ॥
For Private and Personal Use Only