________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- त्युक्ते तेन विप्रेण । लोकाः कटकवर्तिनः ॥ प्राहुर्जन्हुकुमारादि-मृतिस्वरूपमश्रुभिः ॥ ३२ ॥ वी.
राः षष्टिसहस्राश्च । सुताः सगरचक्रिणः ॥ तीर्थरदां प्रकुर्वाणा । देवेन भस्मसात्कृताः ॥ १३ ॥
अष्टापदस्य शैलस्य । दिती ते मृतिमाप्नुवन् । पभीत्या मरिष्यामो । वयमप्यत्र सांप्रत ।। ४ ।। १० तदा जगाद देवो । माकृढ़वं मरणोद्यमं ॥ प्राक्प्रतिबोधयिष्यामि । सगरं पुत्रदुःखिनं ।। १५ ॥
कथयित्वेति सर्वेषां । निवार्य सहसामृति ॥ अनाथं मृतकं लात्वा । नगरे प्रविवेश सः ।।६।। आक्रंदंश्च शिरःकेशां-स्रोटयन कुट्टयन्नुरः ॥ रुदंश्च पुत्रपुत्रेति । गतः स सगरांतिके ।। 99 ॥ ममैक एव पुत्रोऽन्त । सोऽपि दष्टोऽहिना मृतः ॥ त्वदीयैर्नेषजैमत्रै-विय त्वं चिकित्सकैः ॥७॥ श्रुत्वेति सार्वभौमेना-कारिता निषजोऽखिलाः ॥ आकार्य तान मृतं पुत्र-मस्य जोक्यथेत्यवक || ए || जीवयिष्यथ नो यद्ये-तस्य यूयं च नंदनं । कारयिष्यामि युष्माक-मप्यस्यैव सहायितां ।। ७० ॥ न जीवति मृतः कोऽपी-ति जानंतोऽपि वैद्यकाः ॥ सद्यो बुद्धिं समासाद्य । न. पालंप्रत्यवीभणन् ॥ ७१ ॥ यस्य गेहे मृतः कोऽपि । न स्यात्तस्य निकेतनात ॥ रदामानय नाथैनं | । जीवयामो वयं यथा ॥ २ ॥ नृपा दुर्बलकर्णाः स्यु-रिति सत्यापयन्नयं ॥ तथैवान्यदधभृत्या
For Private and Personal Use Only