________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न र्थोजाव्यदिद || स विधातृविलासेन । निष्पन्नो दुःखदायकः ॥ ६० ॥ अथ सर्वे बलं लावैयामि नृपांति | आइया स यथा वक्ति । तथा कुर्मोऽखिला वयं । ६१ ।। इत्युद्दिश्य व लं सर्व-मप्यादाय स धीसखः || उत्पातकारकात्स्थाना - चचाल स्वपुरंप्रति ॥ ६२ ॥ प्रचलकट१८३ कं याव - दयोध्यापुरसीमनि || समायातं तदा वक्ति । कश्चिन्मंत्री नियोगिनः ॥ ६३ ॥ वल्लभानपि तत्पुत्रान् । दग्ध्वाष्टापद मिषु ॥ वयं सर्वेऽपि जीवंतो । यास्यामः पार्थिवांतिके ॥ ६४ ॥ जस्मी भूता यथा मे ते । तनया प्रतिवल्लभाः || रे पापिष्टास्तथा यूप - मपि जाताः कथं न हि ॥ ६५ ॥ इति वक्ष्यति नृपालो | यदास्मान्प्रति जीवतः । जातमेव तदा मृत्यु । ह्यस्माकं जीवतामपि ||६६ || लघवस्तरुणा वृद्धाः । कातरा याच योषितः ॥ कटकाद्यदि ते यांति । यांतु सर्वेऽपि मंदिरे ॥ ६१ ॥ म्रियते ध्रुवमस्माभिः । किंतु लासमन्वितैः । रचयित्वा चितां प्रौढा - मंत्रैव स्वयशः कृते ॥ ६८ ॥ वरं वरमिति प्रोचु-वरालकालवो जनाः । अन्येऽपि च तथैवोचु नयेन कातरा व्यपि ॥६५॥ संमतेनैव सर्वेषामपि निष्पादिता चिता || लोकास्तत्राग्निदानेन । मर्तुकामाः समागताः ॥ ७० ॥ तस्मिन्नवसरे वज्री | हिजरूपः समागतः ॥ तेन पृष्टं कथं यूयं । व्याकुलीनृतचेतसः ॥ ११ ॥ 5
For Private and Personal Use Only
--