________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न- विलेपस्य । कृतये प्रेषितं जलं ॥ ४ ॥ देहे लिप्ते यथा तापो । निर्गबेद्रहिरंजसा ॥ धूलिजल
| विलेपेन । क्रुत्तापो न्यसरत्तथा ॥ ए॥ अहो दुरात्मनामेषा-मपराधो मयैकशः ॥ दांतस्तया "पिनो शांता-स्तत्फलं दर्शयाम्यथ ॥ १०॥ विचिंत्येति जुजंगेशो। बलन ज्वलनसन्निभः ।। | विचक्रे दृग्विपान सर्पान् । दृष्टिमात्रेण घातकान ॥ ११ ॥ अवलोकनतस्तेषां । दृष्टमात्रोपघातिनः ॥ सगरस्य सुताः षष्टि-सहस्रा थप्यदीदहन् ॥ १२ ॥ तेषां मरणसंप्राप्या। सर्वेऽपि सचिवादयः ॥ अरोदिषु शिरःस्फोटे-रुरःस्थल विकुट्टनैः ।। ५३ ।। नाथ नाथेति जट्पंत्यो । विलपंत्यो मुहुर्मु. हुः ॥ कामिन्यः सार्थवर्तिन्यो । मुमूर्तुः सहसैव च ॥ १४ ॥ त्रोटयंत्यो गले हारान् । स्फोटयंत्यश्व कंकणान् ॥ लोटयंत्यः स्वगात्राणि । मूर्षिता न्यपतन सुवि ।। ५५ ॥ विरूपं च स्वरूपं तद् । दृष्ट्वा कटकवर्तिनां ॥ विन्यन् व्यचिंतयन्मंत्री । तदुपवतः पुनः ॥ १६ ॥ वंदनैस्तीर्थनायानां । सामुदयिककर्मभिः ।। कुमारा युगपन्मृत्यु । प्राप्ता एते तु देवतः ॥ २७ ॥ अमी तीर्थमहायात्रां । कृत्वा र दोद्यम यदा ॥ कुर्वाणा मरणं प्राप्ता । झायते स्वर्गभाजिनः ॥ २७ ॥ चतुःषष्टिसुराधीश-सेवितांडिसरोरुहाः ॥ वव कालधर्मो यत् । सर्वेषामहतामपि ॥ एए॥ यो जवितव्यतायोगा-पदा.
For Private and Personal Use Only