________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तस्तद्भावयन सोऽपि । ज्वलन कोपेन वह्निवत् ॥ विकुळ विकृताकारं । तत्रागाऽक्तलोचनः ॥३०॥ चस्त्रिं
एत्य च प्रेक्ष्य जन्ह्यादी–श्चक्रिणस्तनुजान जगौ ॥ दुरात्मनः किमारब्धं । कर्मेदं सुखहानये ॥
॥ ३५ ॥ खातिकाकरणं ह्येवं । नमेश्च खननं तया ॥ अद्यप्रभृति न झातं । न श्रुतं वा कदाचन १०१ |॥४०॥ कोपो नागकुमाराणां । नवेद् व्यान् नयावहः ॥ भवेयुः पूजनीयास्ते । मनुष्येण सुखै.
षिणा ॥४१॥ अहणाप्रविधानार्थ । युष्मानिः किं दुरात्मभिः ॥ तेषां मूर्ध्यनियोगेन । धूलिः प्रदिप्यतेऽतुला ॥ ४२ ॥ ज्वलनप्रभमालोक्य । कोपाटोपोपटंकितं ॥ जगाद विनयाज्जन्हु-कुमारो मृष्टया गिरा ।। ४३ ॥ स्वामिन्नझानतोऽस्माभि-जनितं यत्दमस्व तत् ॥ नातःपरं करिष्यामः । कथयित्वेति तोषितः ।। ४४ ॥ असौ संतोषितो यावत् । स्वकीयं स्थानकं गतः ॥ परिखा जनिता किंतु | न वरा सलिलं विना ॥ ४५ ॥ विमृश्येति कुमारेण । दंडरनेन तावता ॥ मंदाकिन्याः प्र. वाहोऽपि । समानीतोऽवनीतले ॥ ४६ ॥ एकांते मिलिता प्रायः । पुरुषेण सहांगना ॥ यया द्रवी. नवेद्देगाद् । दृढत्वेनापि संगता ॥ ४ ॥ अद्भुतं परिखामध्ये । नपुंसकेन वारिणा ।। मिलिता च ऽवीनृता । खरापि पृथिवी तदा ।। ४ ॥ मूर्ध्नि नागकुमाराणां । धुलिचूर्ण गतं पुरा ॥ तैर्जाने नु |
For Private and Personal Use Only