________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रद्युम्न- ॥ २६ ॥ तथा श्रीवृषणस्यान-दरतो धर्मकर्मकृत ।। तीर्थयात्राकृते सर्व-मप्येतत्तेन कारितं ।। | पुनरप्यवदज्जन्हु-कुमारः सचिवानप्रति ॥ अन्यमेतादृशं शैलं । यूयं पश्यत सादरं ॥ २० ॥ य. थाहमपि तत्रैव । यथाशक्ति शिलोचये ॥ प्रासादान प्रतिमाश्चाई-नायानां कारयाम्यलं ॥५॥ भृत्यैर्जन्हुकुमारस्या-झया विष्वम्विलोकितं ॥ तथापि कापि तेऽडाकु-नान्यमष्टापदोषमं ॥३०॥ समेत्य कथयामासुः । परितः प्रविलोक्य ते ॥ ग्वामिन्नेतादृशः शैलो-ऽपरः कोऽपि न दृश्यते ॥ ॥ ३१ ॥ श्रुत्वेति कथितं जन्हु-कुमारेण मनीषिणा ॥ यद्येवं क्रियते तय-स्यैव रदा विशेष तः ॥ ३२ ॥ शास्त्रऽपि हि नवीनानां । प्रासादानां विनिर्मितेः ॥ फलमष्टगुणं प्रोक्तं । जीर्ण चैत्योधृतौ जिनैः ॥ ३३ ॥
एवमेवास्त्विति प्रोचे । सर्वैरप्यनुचारिभिः ॥ नद्यमो विहितस्तेन । तीर्थरदाकृते ततः ॥३४॥ खानिता दमरत्नेन । सहस्रयोजनावनिः ॥ यथा निपतिता धूलि-नवनाधिपधामसु ॥ ३५ ॥ अ. झातपूर्विणो नाग-कुमारा भीतिनाजिनः ॥ शरणं मार्गयतोऽगु-ज्वलनप्रभसन्निधौ ॥ ३६ ।। तेषां वचनमाकर्ण्य । महो।गनिबंधनं ।। प्रयुज्य चावधिज्ञानं । ज्ञातवान् ज्वलनप्रभः ॥ ३१ ॥ त.
For Private and Personal Use Only