________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नपि बंधंश्च देहि मे ॥ १५ ॥ तैः साकं पर्यटन्नन्य-देशतीर्थवसुंधरां ॥ निरीक्ष्य त्वत्प्रसादेन । हम खां वांगं पूरयाम्यहं ॥ १६ ॥ मयि सत्यपि चेदस्य । नेयं पूजिविष्यति ।। कामना मानसी तर्हि
। मयका जनकेन किं ॥ १७ ॥ ११ए
विचार्येति पिता प्राह । जन्हुकुमार तावकी ॥ या या स्पृहा नवेत्सा सा । पूर्णीकार्या त्वये बया ॥ १७ ।। प्रसन्नं वचनं वस्तु-निशम्य श्रवणामृतं ॥ कुमारोऽमृमुदत्सर्व | शीतली नृतविग्रहः ॥ १५ ॥ रत्न स्थैर्गजैरश्व–पदातिनिस्ततः समं ॥ प्रणम्य तातपादांश्च । जन्हुर्ययो शुने दिने । ॥२०॥ नगराणामनल्पानां । ग्रामाणामध्ववर्तिनां ।। काननानां च पश्यन् स । कुतूहलान्यमोदत ॥ २१ ॥ अनुक्रामन प्रसंगेन । प्राप्याष्टापदपर्वतं ॥ तस्यैवोपत्यकायां स । सर्व बलं न्यवेशयत ।। ॥ ॥ निवेश्य कटकं तत्र । परिखारेण यसा ॥ धारुरोहोपरिष्टात्म । जिनेंद्राननिवंदितुं ।५३ । जिनप्रासादबिंबानां । रचनामवलोक्य च ।। अर्चित्वा तानि वंदित्वा । कुमारो हृद्यममुदत ॥ २४ ।। जन्हुः प्रमुदितः प्राह । नो घीसखा विशारदाः ॥ प्रासादरचना के नै–ता जिनार्याश्च कारिताः ॥ | ॥ २५ ॥ इति पृष्टे कुमारेण | विनयान्मंत्रिणोऽवदन् । यथा त्वमंगजो ज्येष्टः । सगरस्य बनवियः
For Private and Personal Use Only