________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न बँधनान्नृपः ॥ ३ ॥ दीदां गृह्णाम्यहं राज्यं । पालयन्नजितप्रचः ॥ द्वितीयतीर्थकृन्नाम-कर्मोदयाद |
वेदिति ॥ ४ ॥ तावल्लोकांतिकैर्देवैः । समयो झापितो वियोः ॥ सोऽपि खं सगरे राज्यं । न्यस्य दीदामुपाददे ॥ ५॥ दीदां लात्वाजितेशेन । तीर्थ प्रावय॑त स्वकं ॥ अाझा च सगरेणापि । चक्रवर्तित्वकर्मणा ॥ ६ ॥ सगरः साधयित्वा च । षट्वंमान भारतान क्रमात् ॥ सत्रा स्त्रीणां चतुःपष्टि-सहस्रैः सुखमन्वन्त ॥ ७ ॥ भुंजानस्य सुखं तस्य । पुत्राः षष्टिसहस्रकाः ॥ शूराः समगवन धीरा । विक्रमाक्रांतमयः ॥ ७ ॥ ज्येष्टो जन्हुकुमारस्तु । समवृत्तेषु सूनुषु ॥ प्रासादोघारयात्रादि
-धर्मकर्मपरायणः । ए॥ तेन जन्हुकुमारेण | गुणैश्च विनयादिकैः । कथंचित्तोषितोऽन्येारतीव सगरः पिता ॥ १० ॥ हर्षेण जनकेनोचे । पुत्र त्वदीयन्नक्तितः ॥ अहं प्रमोदितो वर्ते । वरं वृणु तदिबया ॥ ११ ।। जन्हुर्व्यजिझपत्तात । तुष्टश्चेत्त्वं ममोपरि ॥ तदा कारुण्यमाधाय । मत्कामनां प्रपूरय ॥ १२ ॥ जगाद जनको वत्स । सा कास्ति कामना तव ।। परिपूर्णा न जाता या । जनके मयि सत्यपि ॥ १३ ॥ प्रसन्नवदनेनेति । तातेन प्रतिपादिते ॥ जजम्प पितरं जन्हु-कुमारो विनयान्वितः ॥ १४ ॥ श्रीतात चेत्प्रसन्नोऽसि । स्वरत्नानि चतुर्दश ।। समस्तं कटकं सर्वा
For Private and Personal Use Only