________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- स्वयं वचनासक्ताः । श्रावका यन्निवासिनः ॥ वामवा व षट्कर्म-निरता विस्ताशयाः ॥ ११ ॥
देवांगना श्व प्रोद्य-पेण यत्र योषितः ॥ अलुतं गुरुवाक्येन । शीलं प्रपालयंति ताः ॥१३॥
अन्यत्र स्थानके येऽन्नः । क्रूरकर्मकरा नराः ॥ तत्र ते प्रभावेण । पुण्यप्राप्तिपरायणाः ॥ १४ ॥ श्त
जिनानां सार्वनौमानां । बलार्धचक्रवर्तिनां ॥ महतामपि माना-मुत्पत्तिस्थानमस्ति या ॥१५॥ तत्रारिजयकारित्वा-दव्यर्थामनियां दधत् ॥ पालोऽरिजयो जाति । प्रजाहितप्रदायकः ॥ १६ ॥ सूर्योदये न पश्यति । कोशिकास्तहिरोधिनः ॥ यामिन्यां चापि कृत्यानि । ते स्वकीयानि कुर्वते ।। ॥ १७ ॥ तथारिजयपस्य । प्रतापेनापि चालुतं ॥ वैरिघुका न पश्यति । रात्रावपि च वासरे ॥ ॥ १७ ॥ युग्मं ।। वर्यते तस्य माहात्म्यं । किं विशारदसंचयैः ॥ प्रोत्तुंगा अपि मातंगा । यत्संगा. उंगसंगिनः ॥ १७ ॥ हया दयावतो यस्य । विजयाश्रितवर्मणः ॥ पवनं निजवेगेन । विजयते सहस्रशः ॥ २० ॥ एकाकिनोऽपि शत्रूणां । बहूनां जयकारिणः ॥ सेवकाः कोटिशो यस्य । स्व. खामिवाक्यकारकाः ॥ २१ ॥ अन्यनारीषु नो बई । कदापि तस्य मानसं || वाचयापि दृढीनृतं । तदा तजंगनीतितः ॥ २२ ॥ शीलं वाचापि यस्य स्या-तं जति सुरा अपि ॥ शीव यस्य ..
For Private and Personal Use Only