________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
जयोऽपि संश्रितः || १३ || व्यर्थ लोकेषु कार्पण्यो – दुनृतापवादनीरुणा || श्रितौ दा नगुणेनापि । दस्तौ यस्य महीपतेः || २४ || श्रुत्वा यस्यापि सौंदर्य | कंदर्पो दर्पभागपि ॥ तन्मा परिणामेन | जराजीरुरजायत || २५ || तस्य प्रियंवदा राज्ञी | नाम्ना लोके प्रियंवदा || वि २४ वातिरूपस्य | या विधात्रा विनिर्मिता || २६ || स्वकीयरमणे रक्ता । विरक्ता परपुरुषे || सतीगुणसमायुक्ता । वियुक्ता क्रूरकर्मनिः || १७ || तया वह्ननया साकं । भुंजानो जोगमद्भुतं ॥ शच्या सद सुरखामि वत्कालं गमयत्ययं || १८ || तेन राज्ञा विराजत्यां । पुर्यो श्रीभरसंयुतः ॥ इन्यः समुद्रदत्ताख्यः | श्रेष्टी वसति विश्रुतः ॥ २७ ॥ सदा सोऽयं सदाचारी | विचारी धर्मपतेः ॥ पा पकर्मण्यसंचारी । वाचां रीतिधरस्तथा ॥ ३० ॥ जैनधर्मरतो नित्यं । श्राषट्कर्मपालकः ॥ दस्तीव दानशश्च । दीनोहरणकर्मठः || ३२ || जीवाजीवादितत्त्वानि । प्ररूपितानि पारगैः || जानंस्तदनुसारेण | संसारे स प्रवर्तते || ३३ || देशवतानि विभ्रत्स । शुद्धसम्यक्त्वपूर्वकं । श्रावकेषु दधदेखां । धर्ममाराधयत्ययं ॥ ३४ ॥ तस्य जाय गुणैर्वर्या । धैर्यबुद्धिसमन्विता ॥ यहर्निशं तथा 7र्तुः । परिचर्यापटीयसी ॥ ३५ ॥ हारिणी नामधेयेन । रूपेण चित्तहारिणी || विकारिणी न का
For Private and Personal Use Only