________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
प्रद्युम्न मेन । समस्तप्रीतिकारिणी ॥ ३६ ॥ पतिव्रतकधर्म सा । समासक्ता त्वदर्निशं । जानाति निजनानाथाज्ञा-पालनं सुकृतं वरं ।। ३७ ॥ गेहागतस्य मर्त्यस्य । दानौचित्यविनिर्मितेः ॥ पत्युः प्रावर्धय
बोजा-मात्मनोऽपि च सा सदा ॥ ३० ॥ झुंजानयोमिथो भोगान् । दंपत्योर्धनयुक्तयोः ॥ पुत्रस्येदानवद्रही । तयोर्ध मैकचित्तयोः ॥ ३५ ॥ भवेयुः सफलाः पुण्य-संयुक्तस्य मनोरयाः ॥ इति तौ स्वर्गतश्युत्वा । हारिण्याः कुदिमागतौ ॥ ४० ॥ दिवसेषु प्रपूर्णेषु । तऊन्मन्य नृतां शुने । पि. तृन्यां हर्षतश्चके । प्रत्तो जननोत्सवः ॥ ४१ ॥ प्राज्यद्रविणवस्त्राणां । गणः संख्यातिगो मुदा ॥ पुत्रवर्धापनिकायां । पितृन्यां प्रददेऽर्थिनां ॥ ४॥ महतामपि पानां । संनिधानेष्वयाचिनः ।। तेन दानेन संतुष्टाः । संजाताः सकलार्थिनः ॥ ४३ ॥ तयोर्जन्म समाकये । कुटुंबिजिरपि पुतं ।। याचकेभ्यो ददे दानं । पुण्याच्या ह्यखिलप्रियाः ॥ ४४ द्वादशे दिवसे सर्वानाकार्य स्वजना निजान् ॥ नोजयित्वा पितृत्यां च । कृता नामव्यवस्थितिः ॥ ४५ ॥ प्रथमो मणिजद्राह्वः । पूर्ण
जाडो द्वितीयकः ॥ पितृन्यामिति तन्नाम्नी । जनिते सर्वसादिकं ॥ ४६॥ कल्पवृदाविव हौ तौ । | वर्धमानौ महासुखैः ॥ अष्टदायनसंपूर्णौ । बालौ यावर वतुः ॥ ४ ॥ मूर्खत्वं च निराकर्तुं । पि
For Private and Personal Use Only