________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न धावमानं समीक्ष्य तं ।। जघान च महाध्वानं । पृष्टे मुष्ट्या शिला यया ॥ ३० ॥ पतंतं तेन घाते.
न । म चागुरनामकं ।। विष्णुराश्वास्य हर्षेण । युछायाकारयत्पुनः ।। ३१ ॥ जुयात्प्राणदायो मा| म-कीनो मेति सविस्मयं ।। विदन्नेष विजिन्नांग-शव्य श्वोबितो मदात् ।। ३५ ।। गोदोहभांड.
वीर्ष । क्षिप्त्वा जानुविचालके । युध्यमानो हरिश्चके । मुखोबरुधिरश्रयं ॥ ३३ ॥ शरीरे रुधिरं सारं । निगद्यदि तन्मुखात् ।। तत्कथं स्थीयतेऽस्माभिः । प्राणैरपीति निर्गतं ॥ ३४ ॥ चाणुरं मृत. मालोक्य । प्रकर्तु तत्सहायतां ।। कोपाटोपारुणः कंस । इत्यादिशत्स्वसेवकान् ।। ३५॥ अकार्यकारिणौ दुष्टौ । चागरमलघातिनौ ॥ हन्येतां रामगोविंदौ । युष्मानिश्च दृढायुधैः ॥ ३६ ॥ ये नैतो वर्धितौ दुग्ध-पानेनेव जुजंगमौ ॥ तं नंदमपि हन्यास्त । यशोदायोपिदन्वितं ॥ ३७ ॥ पालितौ लालितो येन । कुटुंबेन च खेलितौ ।। तत्सर्वमपि गोपाल-कुटुंवं हंत वेगतः ॥ ३४ ॥ नंदस्य तस्य वा सर्व--सेवकानां धनादिकं । गृहीत्वा जस्मसाह्रौ । क्रियतां मन्नियोगतः ॥ ३५ ॥ चा
रेण समं युट्य–मानयो रामकृष्णयोः ॥ यथा कलां प्रपश्येयुः । सर्वेऽपि प्रेत्यजन्मनि ॥ ४० ॥ समाकति गोविंदो । रक्तादो जीपणाकृतिः ॥ अमर्षात्तर्जयामास । कंसं सगाविधायकं ॥ १ ॥
For Private and Personal Use Only