________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रद्युम्न लमवान् ॥ १७ ॥ वलगंतो कृष्णचाणरौ । मियो मुशलिमुष्टिको । बिभ्यंत व देवाः खे । मासु
| ममलसंस्थिताः ॥ १७ ॥ रोहिणेयमुकुंदाज्यां । मुष्टिचाएरमल्लको ॥ वाससी रजकान्यां वा-कु. ट्येतां करमुरैः ॥ १७ ॥ तान्यामेवाहिपाशान-जुजैनियंत्र्य लीलया । नबालितौ च तो युद्ध -क्रीमाकंदुकवद् डुतं ॥ २० ॥ सर्वत्र जयिनावेव । विलोक्य राममाधवौ ॥ दुष्टस्तो मावधीत्कंस । इत्यकितो जनः ॥ ३१ ॥ आयेन वासुदेवेन । यिष्टवलशालिना ।। जदपाटि यया कोटिशिलो निजमस्तकात् ॥ ३२ ॥ वैकुंठवलनान्यां । संयुतान्यां पराक्रमैः । तथैवोत्पाट्यमानौ तौ । समीक्ष्य तुतुपुर्जनाः ।। २३ ।। युग्मं ॥ चक्रिणा वरमेणेव । बलाउत्पाव्यते यथा ।। देवता विष्टिता सा -पोगदाचतुरंगुलं ॥ २४ ॥ चातुरमुष्टिकान्यां तौ । तथैवोत्पाटितौ जुवः ॥ वक्रि त्वमिव सादृश्य-मुन्नयोर्बुबुधुर्जनाः ।। २५ ।। युग्मं । विष्णुवदसि चाणुरो। दत्तवान् स्वीयमुष्टि | कां ॥ तदा ध्यानस्थयोगीव । कृष्णोऽनुन्मीलितांवकः ॥ ३७ ।। घातयैनं खमाभी रं । तत्तबलोपटला. धिना ॥ कंसेन संझयाज्ञापि । चाणुरस्यानिमानिनः ॥ २० ॥ तत्संझाप्रेरितः सोऽपि । दुरात्मा शोणितेदाण ॥ विधापि ज्यालयको जि-दधाये तं जिघांसया ॥ २५ ॥ बंधोर्जिघांसया रामो।।
For Private and Personal Use Only