________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्युम्न मारोऽस्ति सुकुमारसुमोरुरु ।। नैतस्य युज्यते युद्धं ! सहानेन पुरात्मना ।। ६॥ केचिदंति
सिंहस्य । पुरस्तात किं खघोरपि ॥ प्रौढांगोऽपि हिपः स्थातुं । प्रशक्नोति मनागपि !! ॥ प्रेदाणाय महीशेषु । सर्वेषु संस्थितेष्वपि ॥ तदेति व्याकुलः शब्दः । परस्परमजायत ।। 5 1 तुमुलश्रव णात्कंसो । रंगभंग विदन्नवक ॥ केनानाविमौ गोपौ । गोपयःपानमेरौ ! ! योचुस्तत्सेव. काः स्वामिन् । जपान विहाय गोदुही ।। याकार्यते श्मौ केन । स्वयमेव समागतौ ॥ १० ॥ य. द्यत्रतावनाहूता-बुन्मत्ती समुपस्थितौ ।। निषेध्येतामिमा केन । तदा युद्धात्परस्परं ।। ११ ॥ अनयोः कुर्वतोयु । यस्य बाधा ततो भवेत् ॥ रदायै वपुषस्तेन । कयनीयं पुरा मम ॥ १५ ॥ कंसवाक्यमिति श्रुत्वा । निःशेषोऽप्यपरो जनः ॥ कृष्णमे वैदतेषोऽपि ! स्मित्वाब्रवीदिदं वचः ॥ १३ ।। पीनांसो राजनोज्येन । नित्यान्यासविधायकः ।। चाणरोऽस्ति महादेह-स्त्वया स्नेहेन पोषितः ।। ॥ १६ ॥ वज्रेणेव मयैवायं । लघुनापि नगाकृतिः ।। खंड्यमानो युगंधर्याः । कणवसंमतीश्यतां ।। ॥ ११ ॥ कुरंग व सिंहस्य । तस्य वाक्येन नीतिमान् ।। समुदस्थापयत्कंसो । मुष्टिकं हस्तिसन्निनं ॥ १६॥ विष्णोः पंचाननस्येव : द्वितीयो बंधुवद्रलः ॥ नेत्तुं कुंनस्थलं तस्य गजानं तं वि.
For Private and Personal Use Only