________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्रिनिर्विशेषकं ॥ राज्ञस्तस्य प्रिया राज्ञी । रूपलावण्यसंयुता । श्रीमती प्रीतिमंती च । यानारतं प चरित्रं तिंप्रति || १७ || वर्यचातुर्यगांभीर्य - शीलौदार्यखसद्गुणैः ॥ ख्याता सा रुक्मिरुक्मिण्यौ । खाखयंतीसुतां ॥ १८ ॥ तयासौ देववद्दिव्यं । गुंजानो जोगमद्भुतं || साम्राज्यं पालयन् राजा । सायां संस्थितोऽन्यदा || १५ || जनतापूरितामेतां । सभां तूर्ण समागतः ॥ तस्य दमाधिनाथस्य । नारदः कलिदोददः || २० || आगचंतं तमालोक्य । उपादयः सभासदः । सर्वेऽप्युचितवंतो हि | विनयो महतामयं || २१ || सारसिंहासने सौवे । नृपालेन निवेशितः । स श्रीगुरुखि प्रीत्या | ब्रह्मचर्यविनृषणः ॥ २२ ॥ यपरेऽपि क्षमापाला -दयः सर्वेऽपि पार्षदाः । विनयेन पुरस्तस्य । सुशिष्या व संस्थिताः || २३ || क्षेमप्रश्न कुर्वति । प्रवृत्तिं वाचनामिव ॥ तावशीष्मपतेः पुत्रो । नारदेन निरीक्षितः || २४ ॥ तं दृष्ट्वा तस्याहृष्यत् । प्रफुल्लं नयनदयं ॥ उन्त्रवसितं शरीरे च | रोम्णामध्यष्टकोटिभिः || १५ || नवाच पृथिवीनाथं । नारदर्षिः प्रदर्षतः ॥ कस्यासौ विद्यते सूनु – पाशेषप्रमोदकः || २६ ॥ उत्तमा मानिनो न स्यु – रित्यधोवदनोऽवदत् ॥ दमाजा निस्तवैवायं । प्रसादो मम केवलं ॥ २७ ॥ संतुष्टः पृथिवीन - मृष्टवाक्येन नारदः । तच्चिरं जीवतादे:
For Private and Personal Use Only