________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! कातराणामशूरतां ॥ कुर्वाणैरिनिःस्वान-वादित्राणां महास्वैः ॥ २६ ॥ धनुष्टंकारवैः स्फोरै-ईषा. चरित्र निर्वृहितैस्तथा ॥ रथानां चित्रचित्कार-क्रंदनैस्तुमुलोऽभवत् ।। २७ ॥ युग्मं । एकतः शिशुपाले.
शः । कटकेन महीयसा ॥ निर्ययौ भीष्म पालो-ऽप्यन्यतो निजसैन्ययुक् ॥ ॥ धावमानावदूरे च । संप्राप्य राममाधवौ ॥ ते च संवेष्टयामासुः । मदिका मधुपिंडवत् ॥ श्ए॥ परितोऽतीवदुष्टेन । यःसैन्येन वेष्टितौ ॥ दावे वैकाकिनौ वीदय । चुदोन हृदि रुक्मिणी ॥ ३० ॥ हाहा स कलकांतासु । मंदनाग्यास्मि सर्वया ॥ रहसि ग्रहणं मे हि । भाव्येतयोः दयोऽपि च ॥ ३१ ॥ सिंधुकलोलवत्तवैतत । कटकं शशुपालिकं । सुकुमारी कुमारानौ । क चैतौ द्वौ सहोदरौ ॥ ३ ॥ मदर्थ जायते युद्ध | मदर्थ वानयोर्मतिः ॥ मत्तस्ततो न कापि स्त्री। जाग्यहीनास्ति सर्वथा ॥३३॥ विचिंत्येति विषादं च । जनयंती स्वचेतसि ।। रुदंती रुक्मिणी पोच्चै-बलभजेण वीक्षिता ॥ ३४ ॥ तां तु तथाविधां वीदय । संकर्षणो जगौ हरिं ॥ विषीदंतीमिमां पश्य । मुंचती नयनोदकं ॥ ३५ ॥ प्रवृतं कटकं दृष्ट्वा । बलिनि त्वयि सत्यपि ॥ बिभेति हृदि चेदेषा । तव शौर्येण किं वद ॥ ३६ ।। कथंचिदपि तहिष्णो । समाश्वासय सुंदरों ॥ एषापि प्रत्ययं विद्या-त्तवातुलबलस्य च ॥ ३१ ॥ -
For Private and Personal Use Only