________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
प्रदाम्न युक्तोऽन्यदधविषणुः । समाश्वासयितुं हि तां ॥ विखिन्ना सर्वथा मानः । सुतु त्वमपि संप्रति ॥२०॥ न अंधकारेण सादृश्यं । दधानं प्रबलं बलं । निरीदय सहसारीणां । हे देवि त्वं बिनषि किं ॥३॥
एतस्मिन कटकाकाशे । मयि सूर्ये समुद्गते ॥ सहसैव दिगंतेषु । तत्सर्वमपि यास्यति ॥ ४० ॥ य. दोडा तव चित्ते स्यात् । पश्यंत्यामेव हि त्वयि ।। प्रेषयामि बलं चैत–सनायकं यमालये ।।४।। स्वार्थसिधिकृते चित्तो-नतिः कस्य समस्ति न ॥ विदंतीति हरिप्रोक्ता-प्येषा खेदं मुमोच न ॥ ४२ ॥ तदादाय करात्तस्या । मुडिकावज्ररत्रकं ॥ लीलयैव मुकुंदेन । चूर्णीचक्रे चिरंतनं ॥३॥ तच्चूर्णेनातिसूक्ष्मेण । स्वस्तिकः स्वस्तिकटपकः ॥ तस्या हस्ते मुकुंदेना-लिलिखे प्रत्ययाप्तये ॥ ॥४४॥ एकपंक्तिगतान सप्त । तालांश्च पुरतः स्थितान् ।। अर्धचंजेण गोविंद । ईकुखंडानिवाडि दत् ।। ४५ ॥ लोकातिगं बलं वीदय । रुक्मिणी निजनर्तरि ॥ प्राप्ता विस्मयतां चित्त-ऽचिंतयन्त्र क्तिमतां ॥ ४६॥ ईदृग्समस्ति चेत्याण-वल्लभस्य पराक्रमः ॥ कोपेन मावधीदेष । तर्हि मे तातबांधवौ ॥ ४ ॥ चिंतयंतीति चित्ते सा । दुःखिनी पुनरप्यनृत् ॥ प्रायशो हि भवेस्त्रीणां । | पितृवंधू अतिप्रियौ ॥ ४ ॥ मबक्तिदर्शनेनापि । म्लानमुख्येव यद्यसौ ॥ तत्पूलाम्यहमेतस्या ।।
For Private and Personal Use Only