________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न योग्यायां । स्थापयित्वा दितौ रथं ॥ किंजावीतिविदंती स्त्री-माश्वास्य संस्थितौ च तौ ॥ १५ ॥
श्तः स्त्रांतोदले केचि-द्देवार्चनचिकीर्षया ॥ कृत्वा देवार्चनं जावा-दाहरंतश्च केचन ॥ १६ ॥
केचित्परस्परं वार्ता । कुर्वाणा सुखदुःखयोः ॥ लीलया केचिदासीना । गतः केचिदध्वनि ॥१७॥ १३५ | दीयंतः शारिपाशान्यां । केचिन्मित्रैः समं मुदा ॥ रमंते प्रमदासाकं । केचित्सुप्ताः प्रमीलया ।।
॥ १७ ॥ जन्मत्तान विरदान केचि-क्रीडयंतो हयान पुनः ॥ रथांश्च सजीकुति । केचिद्युठाभिलाषिणः ॥ १५ ॥ तावदाकस्मिकं वाक्यं । श्रुत्वा दोगकारकं ॥ रुक्मिण्याश्च हृतिं ज्ञात्वा । स. र्वेऽपि चुक्षुर्जनाः ।। २० ॥ सन्नह्य स्वस्वशस्त्राणि । समादाय च वेगतः ।। येन तत्र श्रुतं श्रुत्योस्ततस्तेन विनिर्गतं ॥ २१ ॥ हृतवान् रुक्मिणी कन्यां । दुरात्मा यो मलिम्बुचः । गृह्यतां तं च सं. ग्रामात् । कांदिशीकमिति ब्रुवत् ॥१५॥ भागीरथ्याः प्रवाहः किं । वेला कि मरितां विभोः ॥ निर्यदिशोदिशं सैन्यं । लोका दृष्ट्वेत्यचिंतयन् ॥ ३ ॥ युग्मं । केचिद् दिपांस्तथा केचि-छाजिनश्च मदोत्कटान् ॥ प्रेरयंतो रयाने के । गबंत्येकेंहिचारिणः ॥ २४ ॥ अग्रगा अग्रतो यांति । मध्यगा मध्यतस्तथा ॥ अंत्यगा अंत्यतो गवं-त्येवं ते च मिलंति न ॥ २५॥ वीराणां शूरताधिक्यं ।
For Private and Personal Use Only