________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
प्रद्युम्न दालदितं ॥ स्वमानसे चमत्कार-मधरत्कालसंवरः ॥ १० ॥ पार्वणेऽरिवैतस्य । वदनं तु प्रशः ।
स्यते ॥ स्वकीयकायतेजोनिः । पूषेव द्योततेऽभितः ॥ ११ ॥ तत्प्रद्युम्नकुमारोऽय-मित्याख्यास्य प्रयतां ॥ परितो द्योतमानस्य । खद्योतैश्च दिशः समाः ।। १५ । विद्यायोगात्कुतश्चिदा । विज्ञायैव तदाह्वयं ॥ कृष्णदत्तैव तेनाख्या । दत्ता प्रद्युम्नसंहिता ॥ १३ ॥ प्रदाय नाम संपाद्य-माने महोत्सवे सति ॥ गूढगर्भानवन्मे स्त्री-त्यन्यधात्स्वजनेषु सः ॥ १४ ॥ स्वजातस्येव पुत्रस्या-तु. लस्तस्योत्सवः कृतः ॥ विद्याभृत्स्वामिना काल-संवरेण प्रमोदिना ॥ १५ ॥ पुण्यवंतो नरा यत्र । गति शैशवादवि ॥ तत्रैव संपदस्तेषां । सत्यीकृत्येति स स्थितः ।। १६ ।। अथैत्य रुक्मिणी कृष्ण -मूचे क्वास्ति तवांगजः ॥ विष्णुराख्यप्रिये तुन्यं । संप्रत्येव ददे मया ॥ १७ ।। रुक्मिण्यन्यदधत्स्वामिन् । मां च त्वं किं वितर्कसे ॥ नास्ति वितर्कणावेला । दुःखदात्री ममाधुना ।। १० ।। ह. रिरप्यन्यधादेवि । मया त्वं न वितर्यसे । तवैव हस्तयोर्दत्तो । वीट्येषदपि बालकः ॥ १५ ॥ वि. ब्णोनिष्कपटं वाक्य-मेवं निशम्य रुक्मिणी॥ हस्तयोरपि शय्याया-मपश्यंती च मूर्षिता ॥२०॥ | जातपुत्रवियोगेन । मूर्बितां पतितां सुवि ॥ निरीक्ष्य रुक्मिणी कृष्ण-श्वलितोऽस्मीत्यवीवदत् ।।
For Private and Personal Use Only