________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न विमानादहमुत्तीर्य । प्रपश्यामि ततो पुतं ॥ अस्मिन् शैले स्वरूपं किं । समस्ति वापरबिदं ॥ नाए ॥ ज्ञात्वेति हापरोबित्त्यै । समुत्तीय विमानतः ॥ यावत्समंततः पश्येत । दितौ पतितरत्नवत
|| ए ॥ श्रादराहीदमाणेन । निरीदय तेन बालकं । पर्वतप्राप्तरत्नेन । पुंसेव मुमुदे हृदि ॥१०॥ १६०
महर्म्यमणिसंघाता-द्रनं लब्ध्वा परीदकः ॥ यथा समीदतेऽभीदणं । तं बालं स तथैदात ॥ १ ॥ ज्रमरीकालिमोपेत-स्निग्धसूक्ष्मकचावलि ॥ ब्राजष्पीकसंयुक्तं । विवाजतेऽस्य मस्तकं ॥२॥ अष्टमीचंऽमस्तुल्यं । भालमेतस्य वर्तते । नुवौ च दर्पिकंदर्प-वरकोदंडसन्निभे ॥ ३ ॥ दोलौपम्यं शिशोरस्य । दधाति श्रवणयं ॥ अतिविस्मेरराजीव-पवित्रं नेत्रयामलं ॥ ७ ॥ पार्श्वयोरुन योरस्य । कपोलौ दर्पणाविव ॥ वित्राजेते विषाभि-आत्कारप्रविधायिनौ ॥ ५ ॥ तिलप्रसूनसंकाशा । नासौष्टौ हेमकंदलौ ॥ कुंदवू देंदुपाथोधि-कबोलधवला रदाः ॥ ६ ॥ कंबुकंगगे घटौपम्यं । धत्ते जुजशिरोनुगः ॥ मृणालीयति दोर्दडः । पत्रीयति करांगुली ॥ ७॥ कपाटपाटवं वित्र-द. दःस्थलं विराजते ॥ श्रावर्त व गंजीरो । नाजिरेतस्य दृश्यते ॥ ॥ हस्तिहस्तोपमे जंवे । नि| गृढे जानुनी पुनः ।। कूर्मपृष्टसमावंही । तले रक्तोत्पले श्व ॥ ॥ दर्श दर्श शिशोरस्य । रूपं ल.
For Private and Personal Use Only