________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ॥२१॥ मया येन जिता देवा । देव्यो विद्याधरा यति ॥ व्यंतोऽन्येऽपि पाश्च । सोऽप्यहो के. नसन वंचितः ॥ २५ ॥ रुक्मिण्यै दीयमानोऽसौ । हृतश्चेन्मम बालकः ॥ तदा कोऽपि दुरात्मायं । म.
त्तोऽपि सबलः खलु ॥ २३ ॥ नव्यमाने हरावेवं । राजलोकोऽखिलोऽपि च ॥ रुक्मिणीकृष्णदुःखे. न । सदुःखः समवृत्तमां ॥ २४ ॥ ततः प्रधानमयैन । सर्वत्रापि गवेषणा ॥ कारिता निजदूतौघप्रेषणेन समंततः ॥ २५ ॥ दूतैरप्यभियोगेन । जरतस्य त्रिखंडके ॥ नगरे नगरे विष्वक । हट्टे हट्टे गृहे गृहे ।। २६ ॥ शैले शैले च सर्वस्मिन् । दर्या दर्या विशेषतः ॥ प्रपायां च प्रपायां च । ग्रामे ग्रामे वने वने ॥ २७ ॥ बहुशः शोधनेनापि । चिंतारत्नमिवानकः ॥ श्रीप्रनकुमाराख्यो। भाग्यही नैरवापि न ॥ २७ ॥ शुहिं विधाय सर्वत्र । स्वकीयोद्यमयोगतः ॥ श्रागत्य कथयामासु
ता अतीवदुःखिताः ॥ ३० ॥ प्राप्यते न यथा प्रायो। नष्टो गतो मृतो पुतं ॥ तथायमपि नो लब्धो-ऽस्मानिस्तावकनंदनः ॥ ३१ ॥ दृतरित्युक्तमाकर्ण्य । कृष्णः सर्वेऽपि यादवाः ॥ रुक्मिणी. दासिका दासा । विशेषाद् दुःखिनोऽनवन् ।॥ ३२ ॥ सप्तन्निः कुलकं ॥ पुण्यं विजूंनतेऽद्यापि । म. दीयं च महावलं ॥ स्त्रीषु सर्वास्खपि प्रीतिं । सत्यभामा विति व्यधात् ॥ ३३ ॥ यथानया मया सा.
For Private and Personal Use Only