________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मयामासतुर्दिनान ॥ ४ ॥ यथायथा वयोवृधि-स्तयोईयोरजायत । तयातयाईते धर्म-कर्मणि न बुधिरैधत ॥ ५ ॥ यथायथा वयः दीणं । तत्पित्रोः समवृत्तमा । तथातथाभवत्दीणा । धीस्तयो
जिनधर्मणि ॥ ६ ॥ दीयमाणपरिणामौ । तत्पितरौ निरंतरं ॥ पुनर्मिथ्यात्वमापत्रौ । तिष्टेनिःस्वे २४५
हि नो मणिः ॥ ७ ॥ कियत्यपि गते घने । मिथ्यात्वशब्ययोगतः ॥ कथयामासतुः सूनू । पितरावस्थिराशयौ ॥ ७॥ रे नंदनौ तदास्माभिः । कारणे धर्म आर्हतः ॥ स्वीकृतोऽमृदय त्याज्यः। स हि वेदपराङ्मुखः ॥ ए ॥ वेदोक्तविधिना धर्मः । कर्तव्यो ब्राह्मणैः सदा ॥ वेदमार्गविलोपे हि। विषाणां स्यादधोगतिः ॥ १० ॥ श्रवणानुचितं वाक्यं । समाकार्य तयोरुनौ । चित्तेऽचिंतयतां जै न-धर्मदायसमन्वितौ ।। ११ ॥ विरुष्वचसोर्दनः । किं प्रत्युत्तरमेतयोः ॥ विनीतत्वादिचार्येति । ताभ्यां किमपि नोच्यत ॥ १५ ॥ कर्मकर्माणि कुर्वता-वथ तावपि बांधवौ ॥ देशवतानि नावेन । पालयित्वा दिवं गतौ ॥ १३ ॥ तत्रोत्पातमहाशय्यां । समुत्पन्नौ स नृषणी ॥ पूरचित्वा च पर्याप्ती
-स्तदा यावस्थिताविमौ ॥ १४ ॥ तावच्चतुःषु पार्श्वेषु । वीजयंत्यश्च चामरान ॥ प्रोचुर्जयजयारावं । सुरूपा देवयोषितः ॥ १५ ॥ वितिं देवलोकस्य । दृष्ट्वा सौधर्मणस्तदा । तो दावपि हृदोर्मध्ये
For Private and Personal Use Only