________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
प्रद्युम्न- माया । लोजः दोगविवर्जितः । विपदा व चत्वार । एते वा विदुरतः ॥ ५३॥ षट्सु जीव. निकायेषु । रदा कार्यात्मजीववत् ।। परोपकारिता चिंत्या । विषिषु जनेष्वपि ॥ ७ ॥
इति श्रीजिनराजोक्तो । धर्मः कर्मविमर्दकः । संसारकममुहार-कारणं वर्तते त्रुवि ॥५॥ यधनो घनो राशि-भस्मसास्क्रियतेऽमिना । तथैकशः कृतेनापि । धर्मेण दिप्यते तमः ॥५६।। माहाम्यमिति धर्मस्य । मत्वा कठिनकर्मभित् ।। नद्यमः सर्वदा कार्यो । युवान्यां धर्म एव च ।।७।। मुनिवाक्यं समाकये । तौ दावपि सहोदरौ ॥ व्रतानि द्वादशाघातां । सम्यक्त्वादीनि भावतः ॥ ॥ एज् स्वीकृतार्हतधर्मों तौ । विज्ञाय स्वांगजौ हृदि । पितृन्यामपि धर्मः स । स्वीचके करुणामयः ॥ एए॥ जैनधर्ममहारत्नं । विप्रवंशेऽतिदुर्खन्नं ॥ मन्वानौ तत्समासाद्य । सतातौ तौ गतौ मुदं ॥ १००० ॥ धर्मरत्नं यतेः पार्थाद् । गृहीत्वा तौ त्रयीमुखौ ।। तस्य क्रमौ नमस्कृय । जग्मतु. निलयं निजं ।। १ ।। केनचित्स्तृयमानौ तौ । निंद्यमानौ च केनचित् ॥ अध्वन्यगबतां वरि-कु. टुंबपितृसंयुतौ ॥ २॥ पितृन्यां सार्धमागत्य । कमात्तौ च विजांगजी ॥ व्रतानि पालयंतौ च । ध. मासक्ती बनवतुः ॥ ३ ॥ पूजयंती जिनेंद्राची । ददतौ दानमर्थिषु ।। कुर्वाणौ तौ कृपां जतौ । ग.
For Private and Personal Use Only