________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
प्रद्युम्न दिजो ॥ साधुर्जिनोदितं धर्म-मजल्पत्पुरतस्तयोः ॥ १ ॥ निग्रंथश्रावकाचार-वद्विधाचारने ही दतः ॥ सर्वज्ञेन जिनेंण । हिधा धर्मोऽस्ति जाषितः ।। २ ।। तत्र यो यतिधर्मोऽस्ति । मसत्पंच
महाव्रतः ॥ धीराणामेव माना--मुचितः पालनाय च ॥ ७३ ।। यो धर्मोऽस्ति गृहस्थानां । सु. करः पालनाय सः ॥ सम्यक्त्वं प्रथमं तत्रा-ईद्गुरुधर्मगोचरं ।। ७४ ॥ अणुव्रतानि पंचापि । त्रीणि गुणवतानि च ॥ शिदावतानि चत्वारी–ति द्वादशवतान्यपि ॥ ७९ ॥ द्वाविंशतिरक्ष्याणि । वर्जनीयानि नित्यशः ॥ वजनीयाश्च द्वात्रिंश-दनंतकायकाः पुनः ।। ७६ ॥ तत्र मद्यं मधु मांस । नवनीतं विशेषतः ॥ रजनीभोजनं त्याज्यं । परस्त्रीगमनं पुनः ।। ७ ।। स्वयं पाणिगृहीतायां । स्ने हवत्यामपि स्त्रियां ।। पुसा कामातुरेणापि । विवयं मैथुन दिवा ॥७॥ सूक्ष्मबादरजीवानां । स्थानं संधानकं भवेत् ॥ वजनीयं ततः पाप-जीरुणा व विवेकिना ।। नए ॥ दीनानाथजने देयं । दानं सन्मानपूर्वकं ।। पालनीयं यथाशक्ति । शीलं निर्मलताकरं ।। ५० ॥ विधातव्यं दशप्रत्या
ख्यानमध्यात्तपो वरं ॥ संसारानित्यतां ध्यायन् । नावयेद्भावनां जवी ॥ १ ॥ देवार्चनं गुरुसेवा । । तपः स्वाध्यायसंयमौ ॥ दानमेवं च कर्माणि । षट् कर्तव्यान्यहर्निशं ॥ ७ ॥ क्रोधो मानो महा
For Private and Personal Use Only