________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- दांतिः । कार्या त्वया कृपाबुना ॥ ६॥ ॥ बझानेन प्रकुर्वति । बालाः पितुः पुरो यथा ॥ कृतं त्व. चरित्र यि तथावान्यां । दंतव्यं दमया त्वया ।। १० ॥ अवादीत्साधुरस्माकं । धर्मे सर्वतपस्विनां ॥ वर्तते
जीवमात्रस्यो-परि दांतिरनारतं ।। ११ ।। युवयोरुपरि द्वेष-स्ततो मे न मनागपि ॥ सहतेऽत्रो २४२
पसर्गाश्च । वसुंधरेव संयताः ॥ १२ ॥ जिनधर्मपरो धीमान् । रागद्वेषौ करोति न ।। सुखे दुःखे स. मानो हि । वेत्ति कमैव कारणं ॥ १३ ॥ स्वकीयकर्मयोगेनो-पसर्गा बहतामपि ॥ घोराः समागतास्तर्हि । वराकस्य च किं मम ॥ १४ ॥ शुभाशुनकनावेन । कर्म यादृगुपार्जितं ।। अवश्यमेव तद्भोग्य-मैहिकामुष्मिके जवे ॥ १५ ॥ कस्योपरि ततो न स्तो। रागद्वेषौ दिजौ मम ॥ न विचित्यं भयं मत्तो । युवान्यामपि जातुचित् ॥ १६ ॥ साधुवाक्यमिति श्रुत्वा । व्याचदातां त्रयीमुखी । रागदेषोपसर्गाणां । जेतासि त्वं मुनीश्वर ॥ 9 ॥ मुमुदोस्त्वादशस्याप्या-वाभ्यां घातो विचिं तितः । तत्प्रायश्चित्तदानेनो-घर दुर्गतिपाततः ॥ ७० ॥ ब्राह्मणावपि चांमाल-कर्ममर्म विधायि.
नौ ॥ आवां वर्तावहे नाथ । धर्ममार्ग प्रदर्शय ॥ १७ ॥ श्रावयोः पापिनोरेवं । वहपुःघातचिंत. | नात् ।। संसारतः समुहारो । येन धर्मेण जायते ।। ७० ॥ संसारभ्रमणाडीती। ज्ञात्वा धर्मार्थिनी
For Private and Personal Use Only