________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न सती पद्मावती गौरी । गांधारी लक्ष्मणायुता ॥ सुसीमाख्यापि सर्वास्ता । मुक्तिगाः कथिता माः॥
॥ १७ ॥ तासु कांतासु रुक्मिण्या । जांबवत्याश्व कुदिजौ ।। चविष्यत श्मौ बंधू । स्नेहस्निग्धौ वि. | मातृजौ ॥ ६० ॥ श्रीमाने मिजिनेंद्रस्य । द्वाविंशतितमस्य तु ॥ तीर्थे विगलितानर्थे । दीदामेती २४१
गृहीष्यतः ॥ ६१ ॥ शुद्धं चरणमाराध्य । प्रतिबोध्य जनवजान । परिदिप्याष्ट कर्माणि । मुक्तिमे तो गमिष्यतः ॥ ६॥ मारणाही ततोऽप्येतो। न वर्तेते त्रयीमुखौ । जनप्रजावनाकर्तु-स्तव जंतुहितैषिणः ॥ ६३ ।। जांगुलिकाद्यथा मंत्रं । समाकर्ण्य जुजंगमः ॥ कोपाटोपपरीतोऽपि । प्रशां. तविग्रहो भवेत ॥ ६३ ॥ तथा यदो यतेर्वाक्यं । निशम्य शांतमानसः ॥ कृत्वाईबासनोद्योतं । मु. त्वा विप्रो ततो ययौ ।। ६४ ॥ पुण्यापुण्यफलं वीदय । लोका इहैव जन्मनि ॥ चमत्कारधरा जा ता । धर्मकर्मविधायिनः ॥ ६५ ॥ पालोऽपि स्वयं धर्मे । प्रावर्तत विमुक्तये ॥ ग्रामीणानपरान लो. कान् । प्रावर्तयदिशेषतः ॥ ६६ ।। तो दावलि दिजन्मानौ । शांतचित्तौ वदवतुः ॥ काले हि फलदं तीर्थ । साधवो डाक्फलप्रदाः ॥ ६७ ॥ जिनधर्मे धृतश्रछौ । साधूपकारचेतसौ ॥ दामयित्वापराधं । खं । मुनि तौ प्रजजल्पतुः ।। ६७ ॥ अद्यप्रभृति जीवाव-स्त्वत्प्रसादेन हे मुने ॥ श्रावयोपरि
For Private and Personal Use Only