________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हि । यथा घर्षणमंतरा ॥ शुधस्यापि सुवर्णस्य । न जायते परीदाणं ॥ ४ ॥ निषस्य दृढः र स्याप्यु-पसर्गसहनं विना ॥ नवेत्तथा न दो हि । कर्मणां मर्मनेदिनां ॥ ४७ || कैवल्यपदसं. |
प्राप्तौ । हेतू जातौ ततो मम || मारणीयौ कथं यदा-राज त्वया विजाविमौ ॥ ४५ ॥ श्रुत्वेति २४०
यतिना प्रोक्तं । वचो यदो जगौ मुदा । मुनीश न्यायमार्गोत्र । मया स्वीकृत एव हि ॥ २० ॥ मया त्वन्यायमार्गेण । यत्र दंमो विधीयते ॥ तस्मिन्निवारणीयोऽहं । सर्वया श्रमण त्वया ॥ २१ ॥ यतिः प्रोचे त्वयोक्तं य-तत्सम्यकिंतु यदराट् ॥ योनरकदुःखाय । जीवानां हिंसनं भवेत् ॥शा धन्यकारणमप्यस्ति । तयोरमारणे पुनः ॥ यदराज ततो ह्येतौ । मारणीयौ न सर्वथा ॥ ५३॥ य. दो व्याचष्ट संतुष्टः । कारणं यत्त्वयोदितं ॥ महीयसी कृपां कृत्वा । तत्तु मम निवेदय ॥ २४ ॥ इत्युक्ते तेन यक्षेण | जगाद मुनिपुंगवः ।। प्रभृतझानसंयुक्तो । वियुक्तो ऽरितबजे ॥ १५ ॥ ___हारिकानगरीनाथो । नवमो वासुदेवकः ॥ अखंमितयशोवादः। कृष्णनामा जविष्यति ॥१६॥ विद्यमानासु कांतासु । रूपहृद्यासु रिषु ॥ तस्य चाग्रमदिष्योऽष्टौ । जविष्यति गुणोत्तमाः ॥५॥ सत्यनामा रमासस्य-भामानवर्यविग्रहा । रुक्मिणी रुग्मणिश्रेणि-वर्णिता जांबवत्यपि ॥ ५ ॥
For Private and Personal Use Only