________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
1
चरित्रं
प्रद्युम्न | णावेतौ | मदोन्मत्तौ द्विजातिजौ || पूर्वमेव यतोऽनेन । वारितौ न निरर्गली || ३ || नवेति वज्रिवज्रानं | दंडमुत्पाट्य पाणिना || निहंतुं नृपतिं यो । दधावे क्रोधनीपणः || ३६ || तदा मामेति निःशेष—रपि प्ररूपिते सति ॥ स्वस्थीते क्षणं तस्मिन्नाचख्यौ विनयान्नृपः ॥ ३७ ॥ २३५ स्वामिन्नदं न जानामि । वादस्वरूपमेतयोः ॥ मया चेानता नैतौ । वारितौ तर्हि दूषणं ॥ ३८ ॥ समस्तैरपि तत्रत्यै—स्तथैव कथिते सति || पासर नाधीशो | नृपमारणकर्मतः ॥ ३५ ॥ सृ
1
वाक्येन । धराधीशान्निरागसः ॥ निहंतुं धावितो यक्ष - स्तौ द्विजावपराधिनौ ॥ ४० ॥ मामेत्यभिदधत्साधु — रन्यधाद्यनायकं || एतयोर्दूषणं नैव । कर्मणां तत्समस्ति च ॥ ४१ ॥ यदस्तदा जगादाप - कारिष्वप्युपकारिणः । तवावज्ञा कृतैतान्यां । मार्यावेव ततस्त्विमौ ॥ ४२ ॥ वाचंयमस्तदा वाच-मुवाच कृपयार्डहृत् ॥ यक्षराज ममाचारं । शृणु त्वं शांतचेतसा || ४३ ॥ योऽन्यार्थ क्रियते जीव - घातः सोऽपि निवार्यते ॥ मदर्थमनयोर्घातं । कथं पश्यामि जो वद ॥ ४४ ॥ - स्माकं यतिनां मार्गे । समस्तमपि तीर्थपैः । कथितं परमब्रह्म - स्वरूपैक निबंधनं ॥ ४५ ॥ जीवनं जीवरक्षायै । मरणं शिवशर्मणे || घोराणामुपसर्गाणां । सहनं कर्महानये ॥ ४६ ॥ कषोपलेन सा
For Private and Personal Use Only