________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- कारिणि जायेतो-पकारकः म नत्तमः ॥ १३ ॥ इति ज्ञात्वा कृपां कृत्वा । ह्यावयोरुपरि प्रभो ॥ बस एतावन्यायकर्तारौ । बालको मुंच कष्टतः ॥२४॥ रुदंतौ विलपतौ च । वदंतौ दीननाषया ॥ समी
दय दंपती साधुः । कायोत्सर्गमपारयत् ।। २५ ।। पारयित्वा तनूत्सर्ग-मक्रोधः साधुरत्यधात ।। म२३० म कस्योपरि देषः । सर्वथा नास्ति वामवौ ।। २६ ॥ समेतस्य निजं स्थानं । रदा प्रत्यर्थिनोऽपि च
॥ उत्तमैः पुरुषैरात्म-प्राणैरपि विधीयते ॥ २७॥ चिंतयित्वेति यक्षेण । काननस्वामिना निशि ॥ स्तंभितौ मम दार्थ । संभाव्येते श्मौ दिजौ ॥ २ ॥ वार्तामिति प्रकुर्वाते । यावन्मियो यतिदिजो ॥ प्रत्यदी तय तावत्स । दम्पाणिः समागतः ॥ २७ ॥ समेत्य च नमस्कृत्य । यतिनं गुणमंदिरं ॥ नवाच सोऽपि हे साधो । चिंतां त्वं मा कृथा वृथा ॥ ३० ॥ यदि न्यायवतां पुंसां । दं मो मया विधीयते । तर्हि लोकापवादः स्या-त्तावकोऽपि च मामकः ॥ ३१ ॥ अन्यायकारिणां नृणां । दंमदाने मुनीश्वर ॥ प्रत्युताघनिवृत्तिः स्या-यशोवादश्च विष्टपे ॥ ३२ ॥ तत एतौ हनि ध्यामि । शिदादानस्य हेतवे ।। नांतराले त्वया किंचि-त्कथनीयं ममाग्रहात ॥ ३३ ॥ ग्रामस्य प्रथमं त्वस्य । दुष्टनीतिप्रवर्तकं ।। मारयिष्यामि पाल–मपराधविधायिनं ।। ३४ ॥ त्वयि मत्सरि..
For Private and Personal Use Only