________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | सार्धं | दारितौ तौ तु दुर्मती || ११ || तेन द्वेषेण यामिन्या - मागत्य यतिनोंतिके || घाताय ख प्रमादाय । यावत्तौ धावितौ कुधा || १२ || तावन्मुमुक्षुपुण्येन । समागत्याथ तत्र च ॥ यक्षेण वचरित्रं नपालेन | स्तंभितौ तौ त्रयीमुखी || १३ || निशम्य तत्समाचार | तन्मुखात्कर्णदुःखदं ॥ पितरौ - २३७ | यसा स्नेह – संयोगेन व्यषीदतां ॥ १४ ॥ सदनात्सहसागत्य | कानने साधुसन्निधौ ॥ स्तंभितौ त नौ वीक्ष्या -- रोदिष्टां पितरौ भृशं || १५ || दाह्रा पुत्रौ कथं वादः । कृतस्तपस्विना समं । यदि वादः कृतस्तर्हि | रात्राववागतौ कथं ॥ १६ ॥ व्यहोरात्रं च नृयिष्ट - सुखोचितशरीरयोः ॥ रे सुतौ युवयोरीह - कावस्था समजायत || १७ || विद्यापं विविधैर्वाक्यैः । कुर्वाणैौ पितरावय ॥ मुनिं नंतुम दोयां । दुःखेनानुउतांतमां ॥ १८ ॥ यद्यपि ब्राह्मणैः प्रायो । जैनो मुनिर्न मन्यते ॥ त थापि निजकार्ये स्यु - स्तेऽपि च नमनार्दकाः ॥ १०९ ॥ ततः समीपमागत्य । कायोत्सर्गजुषो यतेः ॥ ध्यानम्य तत्क्रमांभोजं । कथयामासतुश्च तैौ ॥ २० ॥ सर्वजीवकृपाकारी | सर्वजंतु हितावहः || सर्वोपकारकः साधु-स्त्वमेव भुवि वर्तसे || २१ || ततस्तनयनां त्व - मावयोर्वितराधुना ॥ जवेयुर्हि महांतस्तु । प्रार्थनाभंगजीवः || २२ || उपकारिणि यांसो ! भवेयुरुपकारकाः ।। योऽप
For Private and Personal Use Only