________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न जीम नृपालनागस्य । पुरः केमरिबालकं ।। यूयं मामपि जानीत । दधानं शैशवं तनौ ।। २७ ॥ प्र. चम्ति तिझाय तथा यूयं । मेलयतातुलं बलं । स्वयमेव यथा गत्वा । बंभज्येऽहं च तं परं ॥ ५५ ॥ प्र.
माणमेव नृपस्य । वचनं क्रियतेऽधुना ।। इति तदवसामात्यै---मैलितं कटकं महत् ॥ ३० ।। स. हस्रशो गजा मत्ता । लदशश्च तुरंगमाः ।। शतशः स्पंदना वीराः । कोटिशश्च पदातयः ।। ३१ ।। श्राकाशे यदि गबेत्स | तदानयामि तं नृपं । निःश्रेणय इति प्राज्याः । साथै तेन प्रकारिताः ॥ ।। ३२ ॥ प्रणश्य यदि पाताल-मूले विशति सोऽधमः ।। कर्षाम्यहं ततोऽपीति । कुद्दाला दधिरे. ऽधिकाः ॥ ३३ ॥ इत्यनीकस्य सामग्री । कारयित्वा मधुप्रतः ॥ चचाल शुभघस्रेण । जेतुंजीमा. निधं नृपं ॥ ३४ ॥ अनटपैः पादपैर्मार्गा। येऽनुवन विषमा भृशं ॥ कटकस्य प्रत्तत्वात । समी. ताश्च तस्य ते ॥ ३५ ॥ अग्रगैः सलिलं प्राप्तं । मध्यगैः पंकमिश्रितं ॥ अंतगैः कर्दमस्तृष्णो-बे. दाय सरसीषु च ॥ ३६ ॥ तुरंगमखुरोत्थेषु । रजस्सु प्रसृतेष्वपि ।। सूर्यतापमपाकर्तु । गयाकृत्यमजायत ॥ ३१ ॥ कटकेन प्रवृतेन । चतुरंगेण भूपतिः ॥ त्रासयन स्पर्धिनो नुपान् । प्राप्तो वटपुरां. तिकं ॥ ३० ॥ आगमं मधुनृपस्य । श्रुत्वा हेमरथेश्वरः ।। निजां झापयितुं सेवां । संमुखः समुपे ।
For Private and Personal Use Only