________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
प्रद्यम्न। वकीगनः । सप्तमस्तव घातकः ॥ १५ ॥ मात्राय॑मानमास्ते ते । शार्ङ्गधनुनिकेतने ॥ तदारोपण
योग्यत्वं । तस्यैव संभविष्यति ॥ १६ ॥ अन्यच्च कालियव्याल-चाणुरयोर्विघातकः ॥ नूनं राजन् स विज्ञेयो । घातकस्ते च दुर्जयः ॥ १७ ॥ अशक्यैरपरैरे तै-लदणैरुपलदितः ॥ कंस साधुवचः सत्यं । स्वमनस्यवधारय ॥ १० ॥ निजप्रत्यार्थिनं वेत्तुं । कंसोऽरिष्टादिकानधात ॥ कानने च श्रमं फर्तु । मल्लौ चाणरमुष्टिको ॥ १५ ॥ शरत्कालेऽन्यदारिष्टो-ऽनरुवान वृंदावने व्रजन् ॥ गोपान ना. पयितुं लमो । मदोन्मत्तगजेंऽवत् ॥ २० ॥ कांश्विविध्यति शृंगेण । मणिकारो मणीनिव ॥ चालिन्यामिव केषांचि-त्तनौ छिपाण्यचीकरत् ॥ २१ ॥ गृहीत्वा शृंगयुग्मेन । कंचकमिव लीलया ।। नहाव्य हविषोऽमत्रा-एयस्फोटयदसौ पुतं ॥ ५॥ रद रद महादद । पुंडरीकाद ददधीः ॥ बलवन बलभडेति । बब्व गोदुहां खः ।। २३ ॥ तत् श्रुत्वा हलिविष्णु च । धुर्यो परोपकारिषु ॥ प्रस्थितौ वृषन्नं हंतुं । स्थाम्ना सिंहमिवोत्कटं ॥ २४ ॥ निहंतु सुरन्नीरेष । स्फोटितुं सर्पिषो घटान् ॥ प्रत्यायतं युवां वेगा-द्रोपैरित्युच्यते बहु ॥ २५ ॥ मयि सत्यपि किं राम-स्तिरश्चोऽस्योपरि व्रजेत् ॥ | हक्कयामास तं कृष्णो । निजशौर्येण गर्जितः ॥ २६ ॥ हकामसहमानः स । सिंहवत्तस्य सन्मुख ॥ |
For Private and Personal Use Only