________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | सशृंगं कंपयन्मौलिं । निहंतु धावितो हरेः ॥ २७ ॥ धतु में पाणिनैकेन । मानद दुःख द्वितीयके
॥ नभाज्यामिति हस्तान्यां । शृंगे दे अपि सोऽग्रहीत ॥ २० ॥ गृहीत्वा ते च पादाभ्यां । मर्दयि| त्वेव मृत्तिकां ।। चक्रवजामयित्वा तं । दूरे स व्यकिरत्करात ।। २५ ॥ अरिष्टं तं तथा दृष्ट्वा । वृष व्यापादितं तदा ॥ पुपूजुरायतौ पूज्यं । गोपाः प्रत्यागतं हरिं ॥ ३० ॥ कंसस्य मदधीशस्य । वृष गोऽनेन मारितः ॥ ग्रहीतुमिव वैरं द्रा-केशी तुरंग आगतः ॥ ३१ ॥ मादेकाकिनस्तस्य । दुःखं वृषस्य मारणात ॥ मन्ये सहायतां कर्तुं । हतः सोऽपि च जिष्णुना ॥ ३२ ॥ एक एकः स. मागाद्यः । स तु कृष्णेन मास्तिः ॥ अन्येाः खरमेषाभ्यां । दान्यां तेन समागतं ॥ ३३ ॥ एको ऽपि हन्यते येन । जुष्टो ऋरिपरानवः ॥ तदीया जायते ख्याति-महीयसी महीतले ॥ ३४ ॥ अनेन बालकेनापि । खरमेषौ मदोघ्तौ ।। संतापको मनुष्याणां । जनाते लीलयैव च ।। ३५ ।। वि. श्वस्यामपि विश्वायां । बलीयानयमेव हि ॥ प्रसिधिः समनदेवं । वैकुंठस्यापि शैशवे ॥३६॥ श.
क्ये तैकाकिनानेन । न हान्यां सह किंचन ॥ चित्तेऽनयोर्मदो मान-तौ दावपीति मारितौ ।। | ॥ ३७ ॥ एतान्नमित्तिकप्रोक्तान् । हतान श्रुत्वा वृषादिकान् ॥ रिपोः सम्यक्परीदायै । कंसः शाङ्ग
For Private and Personal Use Only