________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बलिं व्यधात् ॥ ३० ॥ सत्यनामां निजां जामि । तदधिष्टायिकामिव ।। संस्थाप्य संनिधौ कंसोकात्पूिजोत्सवान बहून् ॥ ३५ ॥ गुणमारोपयेदस्मिन् । धनुषि यो महागुणी ॥ सत्यनामां ददे तस्मै । कंस इत्युदघोषयत ॥ ४० ॥ विद्याकृष्टा श्वाने के । निशम्योद्घोषणां च तां ॥ श्राकारिताः समन्येयुः । दितिपालाः स्मराकुलाः ।। ४१ ॥ ग्रहीतुमपि केनापि । देवाधिष्टितवस्तुवत् ।। तन्नाश क्यत शक्येत । समारोपयितुं कयं ॥ ४२ ॥ वसुदेवमदनवेगा-सुतोऽनाधृष्णिनामकः ॥ वीरंमन्य. स्तदाकर्ण्य । प्राचल निजगेहतः । ४३ ॥ श्रध्वन्यागबता तेन । समेतं नंदगोकुले । तत्र रामहरी दृष्ट्वो-वासैकां रजनी मुदा ॥ ४ ॥ थारुह्य स्पंदनं पृष्टे । विसृज्य हलिनं पुनः ॥ विष्णुमेका. किन सार्ध । लात्वा स मथुरामगात् ।। ४५ ॥ संकीर्णे पादपैरव-न्य वन्यग्रोधपादपः ॥ लमस्तत्र रथो गंतुं । शक्तो नोपायकोटिन्निः ॥ ४६॥ तावन्नारायणेनाशु । मूलादुन्मूख्य तं वटं ॥ अध्या स्पंदनयानाय । प्रांजलो जनितः दाणात ॥ ४ ॥ बलं तस्य समालोक्य । तं चारोप्य रथे स्वयं ।।
अनावृष्णिश्चमत्कारं । विभ्रत्तेनाध्वनाचलत् ॥ ४७ । नत्तीर्य यमुनातो हा-वप्येत्य मथुरापुरीं । | शार्ङ्गपूजोत्सवास्थान-मागातां नूपपूरितं ॥ ४५ ॥ सत्यभामार्चितुं मुक्ता । समीपे शार्ङ्गधन्वनः ॥
For Private and Personal Use Only