________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | यस्या यस्माद्भवेत्कृत्यं । सैव तत्परिवारिणी ॥ ५० ॥ अनावृष्णिहरी वीदय । त्यक्त्वा तत्रादिमं गुरुं ।
॥ मनसा सा पखिने । विषणु स्त्री लघुवांगिनी ॥ ११ ॥ धनुरारोपयेद्याव-दनाधृष्णिः समुद्यतः ॥ पपाताग्रे करौ कृत्वा । मिथ्यादृशां प्रणामवत् ।। ५२ ॥ वीदमाणेषु नृपेषु । पतितोऽयं दितौ . तं ॥ शरीरेऽस्य तदस्मानिः । सौस्थ्येन स्थीयते कथं ॥ ५३॥ मौलिमौलेः पपातेति । हारस्तुत्रोट कंठतः ॥ देधापि कटकैः पाणे-भंजे चुकुन्नेऽपरैः ।। ५४ ॥ कांतजोगार्तकांताव-इष्टशृंगार षणं ।। तत्स्वरूपं निरीदयेशाः । सत्यनामादयोऽहसन् ॥ ५५ ॥ नृपाः स्वयमनारोपा-दिलदवदना थपि ॥ हसंत्येते न जानंति । बहुरना वसुंधरा ॥ १६ ॥ चिंतयित्वेति कृष्णेन । तेषां हास्या सहिष्णुना ॥ धन्वाधिज्यं कृतं सद्यो । वालयित्वाजनालवत ।। ५७ ॥ विमौजोधनुषा रम्या । का. दंबिनीव पुष्करे ॥ बन्नौ कृष्णतनुस्तस्यां । सजायां तेन धन्वना ॥ २७ ॥ विष्णुनारोपिते धन्वन्याप्ते जयारवे सति ॥ अनाधृष्णिस्ततः स्थाना-ऽथमारुह्य निर्ययौ ॥ ए॥ स्पंदनस्थं हरि द्वारि । मुक्त्वानाधष्णिरंजसा ।। गत्वा च जनकागारं । व्याचष्टे स्पष्टवाचया ॥ ६० ॥ एकाकिना म. | या तात । शार्ङ्गमारोपितं धनुः ।। शक्रधनुखिाशक्यं । ग्रहीतुमपि पार्थिवैः ।। ६१ ।। श्रुत्वा तद्वचनं ।
For Private and Personal Use Only