________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कारयित्वा हली स्नान-मपृचन्नरकांतकं ॥ विलदो दृदयसे किं त्व-मपमानितमर्त्यवत् ॥ १४ ॥ नमसोऽवग्गद्गदया वाचा । बंधो मऊननी त्वया ॥ दासीति कथिता किं नु । सामर्ष खलु शत्रुवत ।।
॥ ५५ ॥ कोमलानिर्दली वाग्नि-रुवाच पुरुषोत्तमं ॥ यशोदासौ न ते माता । नंदाख्योऽपि च नो पिता ॥ १६ ॥ त्वदीया देवकी माता । देवराजांगजासमा ॥ जनको वसुदेवस्ते । वसुदेवः दमातले ॥ ७ ॥ मासे मासे व्यतिक्रांते । त्वदाननं निरीदितुं ॥ निर्यत्स्तन्याययावत्र । देवक्य तिप्रमोदिनी ॥ 9 ॥ कंसस्याग्रहयोगेन । संस्थितो मथुरापुरि ॥ श्रावयोर्वर्तते तातो । वसुदेवः प्रसिधिमान ।। ए ॥ गुरुजिरथ तैस्तात-बालकस्नेहलालसैः ॥ मुक्तस्तेऽपायरदार्थ । ज्येष्टोऽहं च विमातृजः ॥ ७० ॥ भो सहोदर तातो मे । यदि शौरिः प्रवर्तते ॥ कथं तेनात्र मुक्तोऽहं । प. प्रति हर्बिलं ।। ७१ ॥ पृष्टे तु वासुदेवेन । बंधुं हलधरो जगौ ॥ श्रादितः कंसवृत्तांतं । स्वबांध क्वधादिकं ।। उ ॥
श्रुत्वा राममुखासर्व । कृष्णः कृष्णमनाः ऋधा ॥ कंसघातं प्रतिज्ञाय । कालंद्यां स्नातुमीयि. वान् ॥ ३ ॥ कालंद्यामेष्यति स्नातुं । कृष्णः कंसेन वैलजा ॥ कालियाहिस्वरूपेण। किं मुक्त |
For Private and Personal Use Only