________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | शौरिः । सहसोवाच तंप्रति ॥ गच्छ इनिष्यति प्रोच्चैः । कंसो धन्वाधिरोपकं ॥ ६२ ॥ पितुः साक्षेपवाक्येना - नाधृष्णियमुद्दहन् || गोविंदेन समं नंद - गोकुलेऽगनिया || ६३ || तब रामहरी पृष्ट्वा । स शौर्यपुरमाप्तवान् || धनुरारोपितं नंद - नंदनेनेत्यनुद्यशः ॥ ६४ ॥ कोदंडारोपणात्कंसो ११ विदधाति महोत्सवं ॥ उद्दिश्येत्यादिशद्भृत्यान् । मल्लयुधाय सोऽन्यदा ॥ ६५ ॥ स याकार्य बन नृपान् । मंत्रिणश्च पुरोहितान् || मंचेष्वस्थापयहं भाद् - दुर्विचारैकमानसः || ६६ || तद्दुष्टमानस ज्ञेन । शौरिणा दीर्घदर्शिना । सार्थेऽक्रूरादिकान् सूनून् । खात्वा तत्र समागतं ।। ६७ ।। कंसेनोचतरे मंचे | वसुदेवो निवेशितः । अक्रूराद्यैः सुतैस्तत्र । देवैरिंद्र इवाबभौ ॥ ६८ ॥ मल्लयुद्ध निशम्योच्चैः । श्रीपती राममत्रवीत् । तदावामपि पश्यावो । व्रजित्वा तत्र पर्षदि || ६ || संगीकृ त्वचो विष्णोर्यशोदां राम ऊचिवान् । यास्यावो मथुरामावां । स्नानं सीकुरु डुतं ॥ ७० ॥ खालस्यं विव्रतीं वीक्ष्य । रामः साक्रोशमाह तां || केशवस्य पुरा बंधु - मारलज्ञापनाय च ||११||
किं ते विसस्मार | दासीजावः पुरातनः । उष्णोदकादिसामग्रीं । यदिधासि नांजसा ||१२|| विलवचसा तेनो - पादाय माधवं गृहात् ॥ स्नानाय यमुनानद्या -- मनयन्मुशली बली ॥ १३ ॥
For Private and Personal Use Only